SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 50 1 [ श्रीमदागमसुधासिन्धुः / षष्ठी विभागः दाम-कलावा पंचवन्न-सरस-सुरभि-मुक पुष्फ-पुजोवयार-कलिया (ग्रंथाग्रं 1000) कालागुरु पवर-कुदुरुक-तुरुक-धूव-मघमघंत-गंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगण-संघ-संविगिन्ना दिव्वतुडिय-सह-संपणातिया सव्वरयणामया अच्छा सराहा लगहा घट्टा मट्ठा णीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पहा ससिरिया समिरिया सउज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा, एत्थ णं भवणवासिदेवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे भवणवासी देवा परिवसंति, तंजहा-असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य / दिसि-पवण-थणियनामा दसहा एए भवणवासी // 138 // चूडामणि-मउडरयण-भूसण-णागफड-गरुल-वइर-पुन्नकलस-कउप्फेसा सीह-मगर-गयंक अस्सवरवद्धमाण-निज्जुत्त-चित्त-चिंधगता सुरुवा महिड्डिया महज्जुइया महब्बला महायसा महाणुभावा महेसक्खा(महासो(स)क्खा) हार-विराइअ-वच्छा कडगतुडिय-थंभियभुया अंगद-कुंडल-मट्टगंडतल-कन्न-पीढधारी विचित्त-हत्थाभरणा विचित्त-माला-मउंलि-मउडा कल्लाणग-पवर-वत्थपरिहिया कल्लाणग-पवरमलाणुलेवणधरा भासुरबोंदि-पलंबवण-मालधरा दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिवेणं संघयणेणं दिव्वेणं संठाणेणं दिव्याए इडीए दिवाए जुईए दियाए पभाए दिवाए छायाए दिव्वाए बच्चीए दिव्वेणं तेएणं दिव्याए लेसाए दस दिसायो उज्जोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावास-सयसहस्साणं साणं साणं सामाणिय-साहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणिवाहिवईणं साणं साणं श्रापरक्ख-देवसाहस्सीणं अन्नेसिं च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy