SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् / / पदं 15-1) [ 223 फुडे ? कइहिं वा काएहि फुडे ? किं धम्मत्थिकारणं फुडे धम्मत्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे ?, एवं अधम्मत्थिकारणं अागासथिकाएणं, एएणं भेदेणं जाव पुढविकाएणं फुडे जाव तसकारणं फुडे श्रद्धासमएणं फुडे ?, गोयमा ! नो धम्मत्थिकाएणं फुडे नो धम्मस्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकारणवि, नो अागासस्थिकारणं फुडे अागासस्थिकायस्स देसेणं फुडे अागासत्थिकायस्स पदेसेहिं फुडे जाव वणस्सइकाएणं फुडे, तसकारणं सिय फुडे सिय णो फुडे, श्रद्धासमएणं देसे फुडे देसे णो फुडे 3 / जंबुद्दीवे णं भंते ! दीवे किंणा फुडे ? कइहिं वा काएहिं फुडे ? किं धम्मत्थिकारणं जाव भागासस्थिकारणं फुडे ?, गोयमा ! णो धम्मत्थिकारणं फुडे धम्मस्थिकायस्स देसेणं फुडे धम्मत्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकायस्सवि थागासत्थिकायस्सवि, पुढविकाइएणं फुडे, जाव वणस्सइकारणं फुडे, तसकाइएणं सिय फुडे सिय णो फुडे, श्रद्धासमएणं फुडे 4 / एवं लवणसमुद्दे धायतिसंडे दीवे कालोए समुद्दे अभितरपुक्खरद्धे, बाहिरपुक्खरद्धे, एवं चेव, णवरं श्रद्धासमएणं नो फुडे, एवं जाव सयंभूरमणसमुद्दे 5 / एसा परिवाडी इमाहिं गाहाहिं अणुगंतव्वा, तंजहा-जंबुहीवे लवणे धायति कालोय पुक्खरे वरुणो / खीर-घय-खोय-णंदिय अरुणावरे कुंडले रुयते // 1 // श्राभरण-वत्थ-गंधे उप्पल-तिलए य पउम-निहि-रयणे / वासहर-दह-नईश्रो विजया वक्खार-कप्पिदा // 2 // कुरु मंदर श्रावासा कूडा नक्खत्त-चंदसूरा य / देवे णागे जक्खे भूए य सयंभुरमणे य॥ 3 // एवं जहा बाहिरपुरखरद्धे भणिए तहा जाव सयंभूरमुणसमुद्दे जाव श्रद्धासमएणं नो फुडे 6 / लोगे णं भंते ! किंणा फुडे ? कइहि वा कारहिं जहा अागासथिग्गले 7 / अलोए णं भंते ! किंणा फुडे ? कतिहिं वा काएहिं पुच्छा, गोयमा ! नो धम्मत्थिकारणं फुडे जाव नो अागासस्थिकाएणं फुडे अागासस्थिकायस्स
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy