SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 84.] [ श्रीमदागमसुधासिन्धुः : पञ्चमो विभागः खिप्पामेव उवसामंति 2 // सू० 22 // जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्ता समणं, भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवयो महावीरस्स अंतियातो अम्बसालवणातो चेइयातो पडिनिक्खमंति पडिनिक्खमित्ता ताए उकिट्ठाए जाव वीइवयमाणा वीइवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अञ्जलि कटु जएणं विजएणं वद्धावेंति वद्धावेत्ता तमाणत्तियं पचप्पिणंति // सू० 23 // तए णं से सूरियाभे देवे तेसिं थाभियोगियाणं देवाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठ जाव हियए पायवाणियाहिवइं देवं सद्दावेति सहावेत्ता एवं वदासी-खिप्पामेव भो ! देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघ-रसिय गंभीरमहुरसद जोयणपरिमण्डलं सूसरं (सुस्सरं) घंटं तिक्खुत्तो उल्लालेमाणे 'उल्लालेमाणे महया महया सणं उग्घोसेमाणे उग्घोसेमाणे एवं वयाहि आणवेति णं भो! सूरिया देवे गच्छति णं भो ! सुरियामे देवे जंवूद्दीवे दीवे भोरहे वासे श्रामलकप्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽवि णं भो! देवाणुप्पिया ! सविड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूइए सव्वविभूसाए सव्वसंभमेणं सब्वपुष्फ-वत्थ-गंध-मल्लालंकारेणं सव्व-दिव्व-तुडिय-सद्दसंनिनाएणं महयाए इड्डीए महयाए जुईए महया वर-तुडिय-जमगसमगपडुपुरुसपवाइयरवेणं सङ्ख-पणव-पडह-भेरि-झलरि खरमुहि-हुडुक-मुरजमुइंग-दु'दुहिनिग्घोस-नाइतरवेण णियगपरिवालसद्धिं संपरिबुडा साति सातिं जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतिए पाउब्भवह // सू० 24 // तए णं से पायत्ताणियाहिवती देवे सुरियाभेणं देवेणं एवं वुत्ते समाणे हट्टतुटु जोव हियए-एवं देवो ! तहत्ति
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy