SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 82 ) [ श्रीमदागमसुधासिन्धुः पश्चमो विभागः सालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणपयाहिणं करेंति वंदति नमसंति वंदित्ता नमंसित्ता एवं वदासि-अम्हे णं भंते ! सूरियाभस्स देवस्स श्राभियोगा देवा देवाणुप्पियाणं वंदामो णमंसामो सकारेमो सम्माणेमो कलाणं मंगलं देवयं चेइयं पज्जुवासामो // सू० 18 // देवाइ समणे भगवं महावीरे ते देवे एवं वदासी-पोराणमेयं देवा ! जीयमेयं देवा ! किच्चमेयं देवा ! करणिजमेयं देवा ! श्राचिन्नमेयं देवा ! अब्भणुराणायमेयं देवा ! जं णं भवणवइ-वाणमंतर-जोइसिय-वेमाणिया देवा अरहते भगवंते वंदंति नमसंति वंदित्ता नमंसित्ता तयो साइं साई णामगोयाइं साधिति तं पोराणमेयं देवा ! जाव अब्भणुराणायमेयं देवा ! // सू० 11 // तए णं ते अाभियोगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हट्ट जाव हियया समणं भगवं महावीरं वदंति णमंसंति वंदित्ता णमंसित्ता उत्तरपुरस्थिमं दिसिभागं अवकमंति अवकमित्ता वेउब्वियसमुग्घाएणं समोहराणंति समोहणित्ता संखेजाई जोयणाई दंडं निस्सिरंति 1 / तंजहा-रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडंति अहाबायरे परिसाडित्ता दोच्चं पि वेउब्धियसमुग्घाएणं समोहराणंति समोहणित्ता संवट्टयवाए विउव्वंति 2 / से जहानामए भइयदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पायंके (थिरसंघयणे) थिरग्गहत्थे (पडिपुराणपाणि) दढ-पाणिपाय-पिटुतरोरु(रुसंघाय)परिणए घण-निचिय-वट्ट-वलियखंधे चम्मेलुगदुघण-मुट्ठिय-समाहयगत्ते उरस्सबल-समन्नागए तल-जमल-जुयल(फलिह-निभ) बाहू लवण-पवण-जवण-पमहणसमत्थे छेए दक्खे पट्टे कुसले मेधावी णिउणसिप्पोवगए एगं महं सलागाहत्थगं वा दराडसंपुच्छणि वा वेणुसलागिगं वा गहाय रायङ्गणं वा रायंतेपुरं वा देवकुलं वा सभं वा पवं वा श्रारामं वा उजाणं वा अतुरियं अचवलं असंभंतं निरंतरं सुनिउणं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy