________________ श्रीओपपातिक-सूत्रम् / [ 61 पुराणचंद-संठाणसांठए एक्कं जोयणसयसहस्सं पायामविक्खंभेणं तिरिण जोयणसयसहस्साई सोलससहस्साई दोगिण य सत्तावीसे जोयणसए तिरिण य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई श्रद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पराणत्ते, देवे णं महिड्डीए महजुइए महब्बले महाजसे महासुक्खे महाणुभावे सविलेवणं गंधसमुग्गयं गिराहइ 2 तं श्रवदालेइ 2 जाव इणामेवत्तिकटु केवलकप्पं जंबदीवं तिहिं अच्छराणिवाहिं तिसत्तखुत्तो अणुपरिट्टित्ता णं हव्वमागच्छेजा 4 / से णूणं गोयमा ? से केवलकप्ये जंबदीले 2 तेहिं घायपोगलेहि फुडे ? हंता फुडे 5 / छउमत्थे / गोयमा ! मणुस्से तेसिं घाणपोग्गलाणं किंचि वराणेणं वगणं जाव जाणंति पासंति ?, भगवं ! णो इणठे समठे, से तेणढेणं गोयमा ! एवं वुच्चइ-छउमत्थे णं मणुस्से तेसिं णिजरापोग्गलाणं नो किंचि वराणेणं वगणं जाव जाणइ पासइ, एसुहुमा गं ते पोग्गला पराणत्ता, समणाउसो ! सव्वलोयंपि य णं ते फुसित्ता णं चिट्ठति 6 / कम्हा णं भंते ! केवली समोहणंति ? कम्हा णं केवली समुग्घायं गच्छंति ?, गोयमा ! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा (अवेइया अनिजिराणा) भवंति, तंजहा-वेयणिज्जं पाउयं णामं गुत्तं, सव्वबहुए से वेयणिज्जे कम्मे भवइ, सव्वत्थोवे से पाउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमकरणयाए बंधणेहिं ठिईहि य, एवं खलु केवली समोहणंति एवं खलु केवली समुग्वायं गच्छति 7 / सव्वेवि णं भंते ! केवली समुग्घायं गच्छंति ?, णो इण? समठे, 'अकित्ता णं समुग्घायं, अणंत्ता केवली जिणा / जरामरणविप्पमुक्का, सिद्धिं वरगई गया // 1 // 8 / कइसमए णं भंते ! भाउजीकरणे पराणत्ते ?, गोयमा ! असंखेजसमए अंतोमुहुत्तिए पराणते 6 / केवलिसमुग्घाए णं भंते ! कइसमइए पराणते ?, गोयमा ! अष्टसमइए पराणत्ते, तंजहा-पढमे समए दंडं करेइ बिइए समए कवाडं