SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीऔपपातिक-सूत्रम् } [ 45 पराणत्ता 12 / अत्थि णं भंते ! तेसिं देवाणं इड्डी इ वा जुई इ वा जसे ति वा बले ति वा वीरिए इ वा पुरिसकारपरिक्कमे इवा ?. हंता अस्थि 13 / ते णं भंते ! देवा परलोगस्साराहगा ?, णो तिण? सम? 14, 6 / से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंर-दोणमुह-पट्टणासमसंबाह-संनिवेसेसु मणुया भवंति, तंजहा-पगइभद्दगा पगइउवसंता पगइपतणुकोहमाणमायालोहा मिउमद्दवसंपराणा अल्लीणा (भदगा) विणीया अम्मापिउसुस्सूसका अम्मापिईणं अणतिकमणिज्जवयणा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा अप्पेणं प्रारंभेणं अप्पेणं समारंभेणं अप्पेणं प्रारंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाई अाउग्रं पालंति पालित्ता कालमासे कालं किचा अराणतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवति, तहिं तेसिं गती तहिं तेसिं ठिती तहि तेसि उववाए पराणत्ते, तेसि णं भंते ! देवाणं केवइग्रं कालं ठिती पराणत्ता ?, गोयमा ! चरहसवाससहस्सा 7, 15 / से जायो इमाश्रो गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह. पट्टणासम-संबाहसंनिवेसेसु इत्थियायो भवंति, तंजहा-अंतो अंतेउरियायो गयपइयायो मयपइयायो बालविहवाश्रो छड्डितल्लितायो माइरक्खिायो पिअरक्खिायो भायरक्खिायो (पइरक्खियायो) कुलघररक्खिायो ससुर-कुल-रक्खियायो (मित्तनाइनियग-संबंधि-रक्खियाओ) परूढ-हकेस-कक्ख(मंसु)रोमायो ववगय-पुप्फगंध-मल्लालंकारायो अराहाणग-सेजल-मल-पंकपरितावियायो ववगय-खीर-दहि-गवणीअ-सप्पि-तेल्ल-गुललोण-महु-मज-मंस-परिचत्तकयाहारायो अप्पिच्छायो अप्पारंभायो अप्पपरिग्गहायो अप्पेणं श्रारंभेणं अप्पेणं समारंभेणं अप्पेणं प्रारंभसमारं. भेणं वित्तिं कप्पेमाणीयो अकामबंभचेरवासेणं तमेव पइसेज्जं णाइकमइ, तायो णं इत्थियायो एयारूवेणं विहारेणं विहरमाणीयो बहूई वासाई सेसं तं चेव जाव चउसहि वाससहस्साई ठिई पराणत्ता 8, 16 / से जे
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy