SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 342 / / श्रामदागमसुधासिन्धुः पञ्चमो विभागः चउदिसि बाहिरिल्लायो वेइयंतायो लवणसमुद्द पंचाणउति 2 जोयणसहस्साई योगाहित्ता एत्थ णं चत्तारि महालिंजर-संगणसंठिया महइमहालया महापायाला पराणत्ता, तंजहा-वलयामुहे केतूा जूवे ईसरे, ते णं महा. पाताला एगमेगं जोयणसयमहस्सं उज्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं मज्झे एगपदेसियाए सेटीए एगमेगं जोयणसतसहस्सं विक्खंभेणं उपरि मुहमूने दस जोयणसहस्साई विक्खंभेणं 1 / तेसि णं महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसतबाहल्ला पराणत्ता सव्ववइरामया अच्छा जाव पडिरूवा 2 / तत्थ णं वहवे जीवा पोग्गला य अवकमंति विउक्कमंति चयंति उवचयंति सासया णं ते कुडडा दवट्टयाए वराणपजवेहि जाव फासपजवेहिं असासया 3 / तत्थ णं चत्तारि देवा महिड्डीया जाव पलियोवमद्वितीया परिवसंति, तंजहा-काले महाकाले वेलवे पभंजणे 4 / तेसि णं महापायालाणं तयो तिभागा पराणत्ता, तंजहा-हेडिल्ले तिभागे मझिल्ले तिभागे उपरिमे तिभागे 5 / ते णं तिभागा तेत्तीसं जोयणसहस्सा तिरिण य तेत्तीसं जोयणसतं जोयणतिभागं च बाहल्लेगां 6 / तत्थ णं जे से हेट्ठिल्ने तिभागे एत्थ णं वाउकायो संचिट्टति, तत्थ णं जे से मझिल्ले तिभागे एत्थ णं वाउकाए य ग्राउकाए य संचिट्ठति, तत्थ णं जे से उवरिल्ले तिभागे एत्थ णं अाउकाए संचिट्ठति, अदुत्तरं च णं गोयमा ! लवणसमुद्दे तत्थ 2 देसे बहवे खुड्डालिंजर-संगणसंठिया खुड्ड-पायालकलसा पराणत्ता, ते णं खुड्डा पाताला एगमेगं जोयणसहस्सं उव्वेहेणं मूने एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगं जोयणसतं विक्खंभेणं 7 / तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाई बाहल्लेणं पराणत्ता सव्ववइरामया अच्छा जाव पडिरूवा = / तत्थ णं बहवे जीवा पोग्गला य जाव असासयावि, पत्तेयं 2 श्रद्धपलियोवमट्टितीताहिं देवताहिं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy