SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभिगम-सूत्रम् :: अ० 1 तृतीया प्रतिपत्तिः ] जंबूपेढे नाम पेढे पगणते ?, गोयमा ! जंबूद्दीवे 2 मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वामधरपवतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमादणस्स वक्खारपव्वयस्म पुरत्थिमेणं सीताए महाणदीए पुरथिमिल्ले कूले एत्थ णं उत्तरकुरुकुराए जंबूपेढे नाम पेढे पंचजोयणसताई आयामविक्खंभेणं पगणरस एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमज्मदेसभाए बारस जोयणाई बाहल्लेणं तदगांतरं च णं माताए 2 पदेसे परिहाणीए सब्बेसु चरमंतेसु दो कोसे बाहल्लेणं पराणत्ते सबजंबूणतामए अच्छे जाव पडिरूवे 1 / से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वतो समंता संपरिक्खेत्ते वराणो दोराहवि 2 / तस्स णं जंबूपेढस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पराणत्ता तं चेव जाव तोरणा जाव चत्तारि छत्ता 3 / तस्स णं जंबूपेढस्स उप्पि बहुसमरमणिज्जे भूमिभागे पराणत्ते से जहाणामए श्रालिंगयुक्खरेति वा जाव मणिपेढिया जाव सयंति जाव विहरंति 4 / तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्भदेसभाए एत्थ णं एगा महं मणिपेढिया पराणत्ता अट्ठ जोयणाई अायामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं मणिमती अच्छा सराहा जाव पडिरूवा 5: / तीसे णं मणिपेढियाए, उवरि एत्य णं महं जंबूसुदंसणा पराणत्ता अट्टजोयणाई. उट्ठ उच्चत्तेणं श्रद्धजोयणं उव्वेहेणं दो जोयणाति खंधे घट्ट जोयणाई विक्खंभेगां छ जोयणाई विडिमा.. बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेगां सातिरेगाइं अट्ठ जोयणाई सव्वग्गेणं परणत्ता, वइरामयमूला रयत सुपतिट्ठियविडिमा, एवं चेतियरुक्खवराणो जाव सव्वो रिट्ठामयविउलकंदा वेरुलियरइरक्खंधा सुजायवरजाय-रूव-पढमग-विसालसाला नाणामणिरयण-विविह-साहप्पसाह-वेरूलियपत्त-तबणिजपत्तविंटा जंबूणय-रत्त-मउय-सुकुमाल-पवाल(कोमल)-पल्लवंकुरधरा(रग्गसिहरा) विचित्त-मणिरयण-सुरहिकुसुमा फलभार-नमियसाला सच्छाया
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy