SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 264 ) / भीमदागमसुधासिन्धुः / पञ्चमो विमागः रुइल-बालुयापत्थडगा सुद्ध(ह)फासा सस्सिरीयस्वा पासातीया 4, 2 / तेसि णं पासायवडेंसगाणं उल्लोया पउमलता जाव सामलयाभत्तिचित्ता सव्वतवणिजमता अच्छा जाव पडिरूवा 3 / तेसि णं पामायवडिंसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिज्जे भूमिभागे पराणत्ते, से जहाणामए थालिंगपुक्खरेति वा जाव मणीहिं उवसोभिए, मणीण गंधो वराणो फासो य नेयव्यो ? / तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेमभाए पत्तेयं पत्तेयं मणिपेढियायो पराणत्तायो, तायों णं मणिपेढियायो जोयणं पायामविक्खंभेणं अट्ठजोयणं बाहल्लेणं सव्वरयणामईश्री जाव पडिरूवायो, तासि णं मणिपेटियाणं उवरि पत्तेयं. 2 सीहासणे पराणत्ते, तेसि णं सोहासणाणं अयमेयारूवे वराणावासे पराणत्ते, तंजहा-तवणिजमया चकवाला रयतामया सीहा सोवरिणया पादा णाणामणिमयाइं पायवीढगाई जंबूणयमताई गत्ताई वतिरामया संधी नाणामणिमए वेच्चे, ते णं सीहासणा ईहामियउसभ जाव पउमलयभत्तिचित्ता ससारसारोवइय-विविह-मणिरयणपायपीढा अच्छरग-मिउ-मसूरग-नवतय-कुसंत-लित्त(च)(सीह)केसर-पच्चस्थुताभिरामा उयचिय-खोमदुगुल्लयपडिच्छयणा सुधिरचितरयत्ताणा रत्तंसुयसंवुया सुरम्मा थाईणग-रूय-बूर-णवनीत-तूलमउयफासा मउया पासाईया 4,5 / तेसि णं सीहासणाणं उप्पि पत्तेयं पत्तेयं विजयदूसं पराणत्ते, ते णं विजयदूसा सेता संख-कुंद-दगरय अमत-महिय-फेणपुंजसन्निकासा सव्वरयणामया अच्छा जाव पडिरूवा 6 / तेसि णं विजयदूसाणं बहुमंझदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा पराणत्ता, तेसु णं वइरामएसु अंकुसेसु पत्तेयं 2 कुंभिका मुत्तादामा पराणत्ता, ते णं कुभिका मुत्तादामा अन्नेहिं चाहिं चरहिं तदछुच्चप्पमाणमेत्तेहिं श्रद्धकुंभिक्केहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबसका सुवराणप्रयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठमंगलगा पराणत्ताः सोत्थिय तधेव
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy