________________ [ 15 श्रीऔपपातिक-सूत्रम् / वासवज्ज अट्ट गिम्हहेमंतित्राणि मासाणि गामे एगराइया णयरे पंचराइत्रा वासीचंदणसमाणकप्पा समलेठ्ठकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिबद्धा संसारपारगामी कम्मणिग्घायणट्टाए अभुट्ठिा विहरंति (अराडए (अंडजे)इ वा पोयए (बोंडजे)इ वा उग्गहिए इ वा पग्गहिए वा जराणं जराणं दिसं इच्छंति तं णं तं णं विहरंति सूइभूया लघुभूया अराणप्पग्गंथा) // सू० 17 // तेसि णं भगवंताणं एतेणं विहारेणं विहरमाणाणं इमे एथारूवे अभितरवाहिरए तवोचहाणे (जायामायाविति श्रदुत्तरं) होत्था, तंजहा-श्रभितरए छबिहे बाहिरएवि छबिहे // सू० 18 // से किं तं बाहिरए ? 2 छबिहे पराणत्ते, तंजहा-श्रणसणे ऊणो(अवमो)अरिया भिक्खाअरिया रसपरिचाए कायकिलेसे पडिसंलीणया 1 / से कि तं श्रणसणे ?, 2 दुविहे पराणत्ते, तंजहा-इत्तरिए श्रावकहिए अ२ / से किं तं इत्तरिए ?, 2 अणेगविहे परागते, तंजहा-चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते चउमासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते, से तं इत्तरिए 3 / से किं तं श्रावकहिए ?, 2 दुविहे पराणत्ते, तंजहा-पायोवगमणे अ भत्तपञ्चक्खाणे अ४ / से कि तं पायोवगमणे ?, 2 दुविहे पराणत्ते, तंजहा-वाघाइमे अनिवाघाइमे अ नियमा अप्पडिकम्मे से तं पायोवगमणे 5 / से किं तं भत्तपञ्चक्खाणे ?, 2 दुविहे पराणत्ते, तंजहा-वाघाइमे अनिवाघाइमे अणियमा सप्पडिकम्मे, से तं भत्तपचक्खाणे, सेतं अणसणे 6 से किं तं श्रोमोअरियायो?,२ दुविहा पराणत्ता, तंजहा-दव्योमोरिया य भावोमोरिया य७। से किं तं दव्वोमोरिया ?, 2 दुविहा पराणत्ता, तंजहा-उवगरणदव्योमोअरिश्रा य भत्तपाणदव्योमोअरिश्रा य 8 / से किं तं उवगरणदव्वोमोअरिया ?, 2 तिविहा पराणत्ता, तंजहा-एगे वत्थे एगे पाए चियत्तोवकरणसातिजणया, से तं उवगरण