SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभिगम-सूत्रम् : तृतीया प्रतिपत्तिः / [ 243 मुमागणी वा इट्टयागणी वा कवेल्लुयागणी वा लोहारंबरिसे इ वा जंतवाडचुल्ली वा हंडियलित्थाणि वा सोंडियलित्थाणि वा गलागणी ति वा, तिलागणी वा तुसागणो ति वा, तत्ताई समजोतीभूयाई फुल्लकिंसुयसमाणाई उक्कासहस्साई विणिम्मुयमाणाई जालासहस्साई पमुच्चमाणाई इंगालसहस्साई पविक्खरमाणाई अंतो 2 हुहुयमाणाई चिट्ठति ताई पासड, ताई पासित्ता ताई योगाहइ ताई भोगाहित्ता से णं तत्थ उराहंपि पविणेजा तराहपि पविणेज्जा खुहंपि पविणेजा जरंपि पविणेज्जा दाहंपि पविणेजा णिहाएज वा पयलाएज वा सतिं वा रतिं वा धिई वा मतिं वा उबलभेजा, सीए सीयभूए संकसमाणे संकममाणे सायासोक्खबहुले यावि विहरेजा, भवेयारूवे सिया ?, णो इण? सम?. गोयमा ! उसिणवेदणिज्जेसु शरएसु नेरतिया एत्तो अणिट्टतरियं चेव उसिणवेदणं पचणुभवमाणा विहरति 12 / सीयवेदणिज्जेसु णं भंते णिरएसु रतिया केरिसयं सीयवेदणं पञ्चणुब्भवमाणा विहरंति ?, गोयमा ! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोट्टिय कोट्टिय जहराणेणं एकाहं वा दुअाहे. वा तियाहं वा उक्कोसेणं मासं हणेजा, से णं तं उसिणं उसिणभूतं अयोमएणं संदसएणं गहाय असब्भावपट्ठवणाए सीयवेदणिज्जेसु णरएसु पक्खिवेजा, से णं तं (उमिसियनिमिसियंतरेण पुणरवि पच्चुद्धरिस्सामीतिकटु पविरायमेव पासेजा, तं चेव णं जाव णो चेव णं संचाएजा पुणरवि पच्चद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेव जाव सोखबहुले) यावि विहरेजा एवामेव गोयमा ! असम्भावपट्टवणाए सीतवेदणेहितो णरएहितो नेरतिए उव्वट्टिए समाणे जाई इमाई इहं माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुजाणि वा हिमपडलाणि वा हिमपडलपु.जाणि वा तुसाराणि वा तुसारपुजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा ताई पासति पासित्ता
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy