SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 17 / [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः माणुम्माण-पमाण-पडिपुन्न-सुजाय-सव्वंगसुदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि २॥सू० 208 // तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहिति ततियदिवसे चंदसूरदंसणिगं करिस्संति छ? दिवसे जागरियं जागरिस्संति 1 / एक्कारसमे दिवसे वीइक्कते संपत्ते बारसाहे दिवसे णिबित्ते असुइजायकम्मकरणे चोक्खे संमजियोवलित्ते विउलं असणपाणखाइमसाइमं उवक्खडावेस्संति मित्तणाइ-णियग-सयणसंबंधिपरिजणं थामतेत्ता तथो पच्छा राहाया कयबलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तणाइ जाव परिजणेण. सद्धिं विउलं असणं जाव पासाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं चेत्र णं विहरिस्संति 2 / जिमियभुत्तुत्तरागया वि य णं समाणा अायंता चोक्खा परमसुइभूया तं मित्तणाइ जाव परिजणं विउलेणं वत्थगंधमलालंकारेणं सकोरेस्संति सम्माणिस्संति तस्सेव मित्त जाव परिजणस्स पुरतो एवं वइस्संति-जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गभगयंसि चेव समाणंसि घम्मे दढा पइशणा जाया, तं होउ णं अम्हं एयस्स दारयस्स दढपइराणे(इ) णामेणं 3 / तए णं तस्स दढपइराणस्स दारगस्स अम्मापियरो नामधेज्जं करिस्संति-दढपइराणो य दढपइराणो य 4 / तए णं तस्स अम्मापियरो अणुपुवेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिजकरणं च पजेमणगं च पडिवद्धावणगं च पचंकमणगं च कन्नवेहणं च संवच्छरपडिलेहणगं व चूलोवणयं च अन्नाणि य बहूणि गम्भाहाणजम्मणाइयाई महया इड्डीसकारसमुदएणं करिस्संति 5 // सू० 201 // तए णं दढपतिराणे दारगे पंचधाईपरिक्खित्ते खीरधाईए मंडणधाईए मजणधाईए अंकधाईए किलावणधाईए, अन्नाहिं बहूहिं खुजाहिं चिलाइयाहिं वामणियाहि वडभियाहिं बब्बराहि बउसियाहिं जोगिहयाहिं पराणवियाहिं ईसिणियाहिं वारुणियाहि लासियाहिं लाउसियाहिं दमि
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy