SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 171 असंखेज्जेहिं जीवपदेसेहि सचित्तं करेइ खुड्डियं वा महालियं वा, तं सदहाहि णं तुमं पएसी ! जहा-अराणो जीवो, तं चेव णं 10,5 // सू० 187 // तए णं पएसी राजा केसि कुमारसमणं एवं वयासी-एवं खलु भंते ! मम अजगस्स एस सन्ना जाव समोसरणे जहा-तज्जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं, तयाणंतरं च णं ममं पिउणो वि एस सराणा, तयाणंतरं मम वि एसा सराणा जाव समोसरणं, तं नो खलु श्रहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिढि छंडेस्सामि // सू० 188 // तए णं केसी कुमारसमणे पएसिरायं एवं वयासी-मा णं तुमं पएसी ! पच्छाणुताविए भवेजासि जहा व से पुरिसे अयहारए 1 / के णं भंते ! से यहारए ? पएसी ! से जहाणामए केई पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अकामियं छिन्नावायं दीहमद्धं अडविं अणुपविट्ठा, तए णं ते पुरिमा तीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगमहं अयागरं पासंति, श्रएणं सव्वतो समंता अाइगणां विच्छिराणं सच्छडं 'उवच्छडं फुडं गाढं पासंति हट्टतुट्ठ जाव हियया अन्नमन्नं सदावेंति एवं वयासी-एस णं देवाणुप्पिया ! अयभंडे इ8 कते जाव मणामे, तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारए बंधित्तए ति कटु अन्नमन्नस्स एयमट्ठ पडिसुणेति अयभारं बंधति अहाणुपुब्बीए संपत्थिया 2 / तए णं ते पुरिसा अकामियाए जाव अडवीए किंचि देसं अणुपत्ता समाणा एगं महं तउग्रागरं पासंति, तउएणं अाइराणं तं चेव जाव सदावेत्ता एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहुँ अए लभति, तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेता तउयभारए बंधित्तए त्ति कटु अन्नमन्नस्स अंतिए एयमट्ठ पडिसुणेति अयभारं छड्डेति तस्यभारं बंधति 3 / तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy