SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 104 / [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः णं महेगे जण समूह चिट्ठति, तर णं से जणसमूह एगं महं भवदलगं वा वासवहलगं वा महावायं का एजमाणं वा पासति, पासित्ता तं कृतजगारसालं यंतो यणुप्पविमित्ता णं चिट्टड, से तेण?णं गोयमा ' एवं बुचतिसरीरं याप्पविट्टे // सू. 14 || कहि गांभंते ! सूरियानम्न दवस्स सूरियाभे नामं विमाणे पन्नते ? // सू. 15 || गायमा ! जंबुढीव दीव मंदरस्स पञ्चयस्स दाहिणणं इमीस रयणप्पभाए पुटवीए बहुसमरमणिजाता भूमिभागातो उट्ट चंदिम-मूरिय-गहगण-नक्खन-तारारूवाणं बहूई जोयगा. सयाई एवं-सहस्साई-सयसहस्साई बहूईया जयणकोडीया जायणमयकोडीयो जोयणसहप्सकोडी यो बहुई योजोयणसयनहस्सकोडीया वहुईयो जोग्रणकोडाकोडीयो उड्ढदूरं वीतीवइत्ता एत्थ ण सोहम्म नाम कप्पे पन्नत्ते पाईणपडीणायते उदीण-दाहिरावित्थिराणे यद्धचंद-संगणसंटिते यचिमालिभासरासिवराणाम असंखजायो जोग्रणकोडाकोडीयो यायामविवखंभगां असंखेजायो जोग्रणकोडाकोडीयो परिवखेवणं एस्थ णं सोहम्माणं देवाणं बत्तीस विमाणवास-सयसहस्साहं भवंति इति मक्खायं 1 / ते णां विमाणा सव्वरयणामया अच्छा जाव पबिरूवा 2 / तेसिं णं विमागाणं बहुममदनभाव पच वडिसया पन्नत्ता, तंजहा-यसागरडिसए सत्तवरावणसिए चंपगबडिमए (भूतवडेंसए भूयगवडिंसर) चूतवाडिसए मज्झे सोचमवाडिमए, ते गां पडिगा सव्वरयणामया अच्छा जाव पडिरूवा 3 / तस्म गं माधम्मवडिसगस्म महाविमाणस्स पुरस्थिमेणं तिरियं असंखेजाई जायणास्य. महस्साई वीइयइत्ता एत्थ णं सूरियाभस्स देवस्स सूरियाभ विमागा एगणन यद्भतेरस-जोयणसवमहस्सा यागमविक्खंभणं अउणयालीसं च सयमहरमाई बावन्नं च सहस्माइं ग्रट्ट य यडयालजोयणसते परिक्खेवेणं 4 ॥सू. 16 / / सणं एगाणं पागारेणं सव्वयो समंता संपरिक्खित्ते, से गणं पागारे तिगिगा जोरणसयाई उड-उञ्चत्तेणं, मूले एगं जोयणमयं विक्खंभणं, मझे
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy