SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 100 / [ श्रीमदागमसुधासिन्धुः // पश्चमो विमागा नंदीमुइंगाणं, उत्तालिज्जताणं थालिंगाणं कुतुबाणं गोमुहीणं मद्दलाणं, मुच्छिज्जताणं वीणाणं विपंचीणं वल्लकीणं, कुट्टिजंताणं महंतीणं कच्छभीणं चित्तवीणाणं, सारिजंताणं बद्धीसाणं सुघोसाणं नंदिघोसाणं, फुट्टिज्जंतीणं भामरीणं छब्भामरीणं परिवायणीणं, छिप्पंतीणं तूणाणं तुबवीणाणं, श्रामोडिज्जंताणं ग्रामोताणं झंझाणं नउलाणं, अच्छिज्जतीणं मुगुदाणं हुडुक्कीणं विचिक्कीणं, वाइज्जंताणं करडाणं डिडिमाणं किणियाणं कडम्बाणं, ताडिज्जंताणं ददरिगाणं ददरगाणं कुतुबाणं कलसियाणं मड्डयाणं, याताडिज्जंताणं तलाणं तालाणं कंसतालाणं, घट्टिजंताणं रिंगिरिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं, फूमिज्जंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं // सू० 64 // तए णं से दिव्वे गीए दिव्वे वाइए दिव्वे नट्टे एवं अब्भुए सिंगारे उराले मणुन्ने मणहरे गीते मणहरे नट्टे मणहरे वातिए उप्पिंजलभृते कहकहभूते दिव्वे देवरमणे पवत्ते या वि होत्था // सू० 65 // तए णं ते बहवे देवकुमारा य देवकुमारीयो य समणस्स भगवयो महावीरस्त सोत्थिय-सिविच्छनंदियावत्त-वद्रमाणग-भदासण-कलस-मच्छ-दप्पण-मंगलभत्तिचित्तं णाम दिव् नट्टविधि उवदंति [1] ।मू०६६ // तए णं ते बहवे देवकुमारा य देवकुमारीयो य सममेव समोसरणं करेंति करित्ता तं चेव भाणियत्वं जाव दिव्वे देवरमणे पवत्ते या वि होत्था१। तए णं ते बहवे देवकुमारा य देवकुमारीयो य समणस्स भगवश्रो महावीरस्स श्रावड-पञ्चावड-सेढि-पसेटि-सोत्थिय-सोवत्थिय-पूस-माणव-बद्धमाणग-मच्छंडमगरंड-जार-मार-फुल्लावलि-पउमपत्त-सागरतरंग-वसंतलता-पउमलयभत्तिचित्तं णाम दिव्वं णट्टविहिं उवदंसेंति [2] 2 // सू० 67 // एवं च एकिकियाए णट्टविहिए समोसरणादिया एसा वत्तव्वया जाव दिव्वे देवरमणे पवत्ते या वि होत्था 1 / तए णं ते बहवे देवकुमारा देवकुमारियायो य समणस्स
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy