SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 68 ] [ श्रीमदांगमसुधासिन्धुः पञ्चमो विभागः तो णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावराण-रूव-जोव्वणगुणोववेयाणं एगाभरण-बसण-गहिश्र-णिजोबाणं दुहतो संवेल्लियग्गणियत्थाणं उप्पीलिय चित्त-पट्ट-परियर-सफेणकावत्त-रइय-संगय-पलंब-वत्थंतचित्त-चिल्ललग-नियंसणाणं एगावलि-कराठ-रइय-सोभंत-वच्छ-परिहत्थभूसणाणं अट्ठसयं णट्टसज्जाणं देवकुमाराणं णिगच्छति 2 // सू०५७ // तयणंतरं च णं नानामणि जाव पीवरं पलं धामं भुयं पसारेति तयो णं सरिसयाणं सरित्तयाणं सरिव्बयाणं सरिसलावराण-रूव-जोवणगुणोववेयाणं एगाभरणवसण-गहिय-णिज्जोयाणं दुहतो संवेल्लियग्गणियस्थाणं अाविद्धः तिलयामेलाणं पिणद्ध-गेवेजकंचुतीणं नानामणि-रयण भूमण-विराइयंगमंगाणं चंदाणणाणं चंदन्द्धसमनिलाडाणं चंदाहिय-सोमदंसणाणं उक्का इव उज्जोवेमाणीणं सिंगारागार-चारुवेसाणं संगयगय-हसिय-भणिय-चेट्ठियविलासललिय-संलाव-निउण-जुत्तोवयारकुसलाणं गहियाउजाणं अट्ठसयं नट्टसजाणं देवकुमारियाणं णिग्गच्छइ // सू० 58 // तए णं से सूरियामे देवे अट्ठसयं संखाणं विउव्वति अट्ठसयं संखवायाणं विउव्वइ, अट्ठसयं सिंगाणं विउव्वति अट्ठसयं सिंगवायाणं विउव्वति, अट्ठसयं संखियाणं विउब्धति ?सयं संखियवायाणं विउव्यति, अट्ठसयं खरमुहीणं विउव्वति अट्ठमयं खरमुहिवायाणं विउब्धति, अट्ठसयं पेयाणं विउव्वति अट्ठसथं पेयावायगाणं विउव्वति, अट्ठसयं पीरिपीरियाणं विउव्वति अट्ठसयं पीरिपीरियावायगाणं विउब्वति एवमाइयाइं एगूणपराणं बाउन्जविहाणाई विउज्वइ / / सू० 51 // तए णं ते बहवे देवकुमारा य देवकुमारियायो य सद्दावेति 1 / तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवण सदाविया समाणा हट्ट जाव जेणेव सूरियामे देवे तेणेव उवागच्छंति तेणेव उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया! जं अम्हेहिं कायव्वं 2
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy