SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 72 ] ( श्रीमदागमसुधासिन्धु : चतुर्थो विभागः देवाणुप्पिया ! इमे अंडए गहाय सगाणं जाइमंताणं कुक्कुडीणं अंडएसु पक्विवह जाव तेवि पक्खिवेति 4 / तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुभवमाणा विहरित्ता तमेव जाणं दुरूदा समाणा जेणेव चंपानयरीए जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति 2 . देवदत्ताए गिहं अणुपविसंति 2 देवदत्ताए गणियाए विपुलं जीवियारिहं पीइदाणं दलयंति 2 सकारेंति 2 सम्माणति 2 देवदत्साए गिहातो पडिनिक्खिमंति 2 जेणेव सयाई 2. गिहाई तेशेव उआगच्छति 2 सकम्मसं उत्ता जाया यावि होत्था 5 / // सूत्रं 54 // तते णं जे से सागरदत्तपुत्ते सत्थवाहदारए से णं कल्लं जाव जलते जेणेव से वणमऊरीयंडए तेणेव उवागच्छति 2 तंसि मऊरीअंडयंसि संकिते कंखिते वितिगिच्छा-समावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थ किलावणमऊरीपोयए भविस्सति उदाहु णो भविस्सइत्तिकटु तं मउरीअंडयं अभिक्खणं 2 उव्वत्तेति परियत्तेत्ति श्रासारेति संसारेति चालेति फंदेइ घट्टति खोभेति अभिक्खणं 2 कन्नमूलंसि टिट्टियावेति 1 / तते णं से मऊरीअंडए अभिक्खणं 2 उव्वत्तिजमाणे जाव टिट्टियावेजमाणे पोचडे जाते यावि होत्था 2 / तते णं से सागरदत्तपुत्ते सत्थवाहदारए अन्नया कयाइं जेणेव से मऊरअंडए तेणेव उवागच्छति 2 तं मऊरीअंडयं पोचडमेव पासति 2 अहो णं ममं एस कीलावणए मऊरीपोयए ण जाएत्तिकटु श्रोहतमण जाव मियायति 3 / एवामेव समणाउसो ! जो अम्हं निग्गंथों वा निग्गंथी वा पायरिय-उवज्भयाणं अंतिए पव्वतिए समाणे पंचमहब्बएसु छज्जीवनिकाएसु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिज्जे खिसणिज्जे गरहणिज्जे परिभवणिज्जे परलोएऽविय णं श्रागच्छति बहूणि दंडणाणि य
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy