SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ [ 1 श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 1 / अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे 2 चिट्ठति 1 / तेणं कालेणं तेणं समएणं समणे भगवं महावीरे श्राइगरे तित्थगरे जाव पुत्राणुपुचि चरमाणे गामाणुगामं दुतिजमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति 2 त्ता ग्रहापडिस्वं उम्गहं उग्गिरिहत्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति 2 / तते णं तस्स मेहस्स अणगारस्स रायो पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाव समुपजित्थाएवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासिस्सामीति गिलामि तं अस्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरकमे सद्धा घिई संवेगे तं जाव ता मे अस्थि उट्ठाणे कम्मे बले वीरिए पुरिसगारपरकमे सद्धा धिई संवेगे जार इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयमा जलते सूरे समणं 3 वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अभणुनायस्स समाणस्स सयमेव पंच महब्बयाई पारुहित्ता गोयमादिए समणे निग्गंथे निग्गथीयो य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियं सणियं दुरूहति दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाभूसणाए झूसियस्स भताण-पडियाइक्खितस्स पायोवगयस्स कालं अणवकंखमाणस्स विहरित्तए 3 / एवं संपेहेति 2 कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 समणं 3 तिक्खुनो श्रादाहियां पदाहियां करेइ 2 ता वंदति नमंसति 2 नचासन्ने नातिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएगां पंजलियपुडे पज्जुवासति 4 / मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से गूणं तव मेहा ! रायो पुव्व मेघणसागडियाइविखतमल पाउपभाषा 2 समणं नातिदूरे मुहात समयो
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy