SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [ 46 श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् // अध्ययनं 1 ] तते णं से मेहे श्रणगारे समणस्स भगवतो महावीरस्स अंतिए एतारुवाणं थेराणं सामातियमातियाणि एकारस अंगाति अहिज्जति 2 ता बहूहिं चउत्थछट्टट्ठम-दसम दुवालसेहिं मासद्ध मासखमणेहिं अप्पाणं भावेमाणे विहरति, तते णं समणे भगवं महावीरे रायगिहायो नगरायो गुणसिलामो चेतियायो पडिनिक्खमति 2 बहिया जणवयविहारं विहरति 5 // सूत्रं 33 // तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं महावीरं वंदति नमंसति 2 एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुनाते समाणे मासियं भिक्खुपडिमं उवसंपजित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह 1 / तते णं से मेहे समजेणं भगवया महावीरेण अभगुन्नाते समाणे मासियं भिखुपडिमं उवसंपजित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुत्तं ग्रहाकप्पं ग्रहामग्गं जाव सम्मं कारणं फासेति पालेति सोभेति तीरेति किट्टति सम्मं कारण फासेत्ता पालित्ता सोभेत्ता तीरेत्ता किट्टत्ता पुणरवि समणं भगवं महावीरं वंदति नमंसति 2 त्ता एवं वदासीइच्छामि णं भंते ! तुम्भेहिं अब्भणुनाते समाणे दोमासियं भिक्खुपडिमं उवसंपजित्ता णं विहरित्तए 2 / अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह, जहा पढमाए अभिलावो तहा दोचाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्चं सत्तरातिदियाए तइयं सत्तरातिदियाए अहोरातिदियाएवि एगराइंदियाएवि 3 / तते णं से मेहे श्रणगारे बारस भिक्खुपडिमाश्रो सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टोत्ता पुणरवि वंदति नमसइ 2 ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुनाए समाणे गुणरतणसंवच्छरं तवोकम्म उवसंपजिता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह 4 / तते णं से मेहे श्रणगारे पढमं मासं चउत्थंचउत्थेणं अणिविखत्तेणं तवोकम्मेणं दिया गणुक्कु. डुए सूराभिमुहे पायावणभूमीए पायावेमाणे रत्तिं वीरासणेणं अवाउडएणं,
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy