SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाकसूत्रम् / शु० 2 : अध्ययनं 1 ] [ 489 प्पिया ! मा पडिबंधं करेह 7 / तते णं से सुबाहू समणस्स भगवश्रो महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं गिहिधम्म पडिवज्जति 2 तमेव चाउग्घंटं श्रारारहं दुरूहति जामेव दिसं पाउभूते तामेव दिसिं पडिगए 8 | तेणं कालेणं तेगां समएणं समणस्स भगवो महावीरस्स जेट्टे अंतेवासी इंदभई जाव एवं वयासी-ग्रहो णं भंते ! सुबाहुकुमारे इ? इटरूवे कते कंतरूवे पिए 2 मणुन्ने 2 मणामे 2 सोमे 2 सुभगे 2 पियदंसणे सुरूवे, बहुजणस्सवि य णं भंते ! सुबारकुमारे इ8 5 सोमे 4 साहुजणस्सवि य गां भंते ! सुबाहुकुमारे इ8 इट्ठरुवे 5 जाव सुरूवे, सुबाहुणा भंते ! कुमारेगां इमा एयाख्वा उराला माणुस्सरिद्धी किन्ना लद्धा ? किराणा पत्ता ? किराणा अभिसमन्नागया ? के वा एस श्रासि पुव्वभवे ?, एवं खलु गोयमा ! तेगां कालेगां तेगां समएगां इहेव जंबुद्दीवे दीवे भारहे वासे हथिणाउरे णामं णगरे होत्था रिद्धस्थिमियसमिद्धे, तत्थ णं हथिणाउरे णगरे सुमुहे नाम गाहावई परिवसइ अड्ढे जाव अपरिभूए 1 / तणां कालेगां तेगां समएगां धम्मघोसा णाम थेरा जातिसंपन्ना जाव पंचहिं समणासएहिं सद्धिं संपरिखुडा पुव्वाणुपुरि चरमाणा गामाणुगामं दूइज्जमाणा जेणेव हथिणाउरे णगरे जेणेव सहस्संबवणे उजाणे तेणेव उवागच्छइ 2 ता ग्रहापडिरूवं उग्गहं उग्गिरिहत्ता णं संजमेगां तवसा अप्पाणां भावेमाणा विहरन्ति, तेणं कालेगां तेषां समएगां धम्मघोसागां थेराणां अंतेवासी सुदत्ते णाम श्रणगारे उराले जाव लेस्से मासंमासेगां खममाणे विहरति 10 / तए गां से सुदत्ते अणगारे मासक्खमणपारणगंसि पढमाए पोरिसीऐ सज्झायं करेति जहा गोयमसामी तहेव धम्मघोसे सुधम्मे थेरे यापुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविटे, तए णां से सुमुहे गाहावती सुदत्तं अणगारं एजमाणां पासति 2 त्ता हट्टतुट्टे श्रासणातो अब्भुट्ठति 2 पायपीढायो पञ्चोरहति 2 पाउयातो श्रोमुयति 2 एगसाडियं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy