SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ बीज्ञाताधर्मकथाङ्ग-त्रा में अध्ययनं 1 ] [ 1 मुद्दो इस भुयाहिं दुत्तरे तिक्खं चंकमियव्वं गरुयं लंबेयव्वं श्रसिधारब संचरियन्वं, णो य खलु कप्पति जाया ! समणाणं निग्गंथाणं पाहाकम्मिए वा उद्दोसिए वा कीयगडे वा ठवियए वा रइयए वा दुभिक्खभत्ते वा कतारभत्ते वा वदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उराहं णालं खुहं णालं पिवासं णालं बाइय-पित्तिय-सिभिय-सन्निवाइय-विविहे रोगायक उच्चावए गामकंटए बाबीसं परीसहोवसग्गे उदिन्ने सम्मे अहियासित्तए, तं भुजाहि ताव जाया ! माणुस्सए कामभोगे, ततो पच्छा भुत्तभोगी समणस्स 3 जाव पबतिस्ससि 7 / तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयायो! जन्नं तुब्भे ममं एवं वदह एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे, पुणरवि तं चेव जाव तो पच्छा भुत्तभोगी समणस्स 3 जाव पब्वइस्ससि, एवं खलु अम्मयायो ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगडिव द्राणं परलोगनिप्पिवालाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स निच्छियस्स(च्छया) ववसियस्स एथं किं दुक्कर करणयाए ?, तं इच्छामि णं अश्मयायो! तुम्भेहिं श्रमणुनाए समाणे समणस्स भगवयो महावीरस्स जाव पवइत्तए 8 // सूत्रं 27 // तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहिं विसयाणुलोमाहि य विस पडिकूलाहि य श्राघवणाहि य पनवणाहि य सन्नवणाहिय विनवणाहि य आघवित्तए वा पनवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामए (अकामगाई) चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए 1 / तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति 2 / तते णं से सेणिए राया कोडुबियपुरिसे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy