SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाकसूत्रम् / श्रु० 1 अध्ययनं 9] [ 483 विउलं असणां 4 उवक्खडावेति 2 मित्तनाति-नियग-सयण-संबंधि-परिजगां श्रामंतेति जाव सकारेति 2 पूसगांदिकुमारं देवदत्तं च दारियं पट्टयं दुरूहेति 2 त्ता सेयापीतेहिं कलसेहिं मजावेति 2 त्ता वरनेवत्थाई करेति 2 ता अग्निहोमं करेति पूसगांदीकुमारं देवदत्ताए दारियाते पाणिं गिगहावेति 21 / तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्वइडीए जाव रवेगां महया इड्डीसकारसमुदएगां पाणिग्गहणां कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणं च विउलेण असण 4 वस्थगंधमल्लालंकारेण य सकारेति सम्माणेति जाव पडिविसज्जेति 22 / तए णं से पूसनंदीकुमारे देवदत्ताए दारियाए सद्धिं उप्पिं पासायवरगए फुट्टोहिं मुइंगमत्थेहिं बत्तीसइबद्धेहिं नाडएहिं उवगिजमाणे उवलालिजमाणे माणुस्सए कामभोगे पचणुब्भवमाणे विहरति 23 / तते णं से वेसमणे राया अन्नया कयाई कालधम्णुणा संजुत्ते नीहरणं जाव राया जाते, तए णं से पूसनंदी राया सिरीए देवीए मायाभते यावि होत्था, कलाकल्लिं जेणेव सिरी देवी तेणेव उवागच्छति 2 ता सिरीए देवीए पायवडणं करेति सयपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अट्ठिसुहाए मंससुहाए तयासुहाए चम्मसुहाए रोमसुहाए चोबिहाए संवाहणाए संवाहावेति सुरभिणा गंधेवट्टएणं उवट्टावेति 2 तिहिं उदएहिं मजावेति तंजहा-उसिणोदएणं सीयोदएणं गंधोदएणं, विउलं असणं 4 भोयावेति सिरीए देवीए राहाताए जाव पायच्छित्ताए जाव जिमियभुत्तुत्तरागयाए तते णं पच्छा राहाति वा भुजति वा, उरालाई माणुस्सगाई भोगभोगाई भुजमाणे विहरति 24 / तते णं तीसे देवदत्ताए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुबजागरियं जागरमाणीइ इमेयारूवे अब्भत्थिए 5 समुप्पन्ने-एवं खलु पूसनंदी राया सिरीए देवीए माइभत्ते जाव विहरति तं एएणं वक्खेवेणं नो संचाएमि अहं पूसनंदीणा रगणा सद्धिं उरालाई भोगभोगाइं भुजमाणीए विहरित्तए, तं सेयं खलु मम
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy