SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाकसूत्रम् : श्रु० 1 अध्ययनं 8 ] [473 बहुपडिपुन्नाणं जाव पयाया ठिावडिया जाव जम्हा णं अम्हं इमे दारए उंबरदत्तस्स जक्खस्स उपवातियलद्धते तं होऊ णं दारए उंबरदत्ते नामेणं, तते णं से उंबरदत्ते दारए पंचधातिपरिग्गहिए परिवड्डइ 14 / तते णं से सागरदत्ते सत्थवाहे जहा विजयमित्ते जाव कालमासे कालं किचा, गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उझियते, तते णं तस्स उंबरदत्तस्स दारयस्स अन्नया कयावि सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तंजहा-सासे खासे जाव कोढे, तते णं से उंबरदत्ते दारए सोलसहि रोगयंकेहिं अभिभूए समाणे सडियहत्थे जाव विहरति, एवं खलु गोयमा ! उंबरदत्ते दारये पुरा पोराणाणं जाव पञ्चणुभवमाणे विहरति 15 / तते णं से उंबरदत्ते दारए कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोयमा ! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं पालइत्ता कालपासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववन्ने संसारो तहेव जाव पुढवी, ततो हथिणाउरे णगरे कुक्कुडत्ताए पञ्चायायाहिति जायमेत्ते चेव गोट्ठिवहिए तहेब हत्थिणाउरे णगरे सेट्ठिकुलंसि उववजिहिति बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति, निवखेवो 16 // सू० 27 // सत्तमं अज्झयणं समत्तं // // इति सप्तममध्ययनम् // श्रु० १-अ०७॥ // अथ शौरिकदत्ताख्यं अष्टममध्ययनम् // जइ णं भंते ! अट्ठमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सोरियपुरं णगरं, सोरियवडेंसगं उजाणं, सोरियो जक्खो, सोरियदत्तो राया, तस्स णं सोरियपुरस्स णगरस्स बहिया उत्तरपुरछिमे दिसीभागे एत्थ णं एगे मच्छंधवाडए होत्था, तत्थ णं समुद्ददत्ते नाम मच्छंधे परिवसति अहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददत्तस्स
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy