SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 432 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा प्रयत्ताए य सोणियत्ताए य परिणामेति, तंपि य णं पूयं च सोणियं च याहारेति 11 / तते णं भगवश्रो गोयमस्स तं मियापुत्तं दारयं पासित्ता अयमेयारूवे अज्झथिए (चिंतिए कप्पिए पत्थिए मणोगए संकप्पे) समुपजित्था-ग्रहो णं इमे दारए पुरापोराणाणं दुच्चिराणाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पचणुब्भवमाणे विहरति, ण मे दिट्ठा णगा वा णेरड्या वा पञ्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकटु मियं देविं श्रापुच्छति 2 ता मियाए देवीए गिहायो पडिनिक्खमति गिहा 2 ता मियग्गामं णगरं मझमझेणं निग्गच्छति 2 त्ता जेणेव समणे भगवं महावीरे तेणेव उझगच्छति 2 ता समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणपयाहिणं करेइ 2 ता वंदति नमंसति 2 ता एवं वयासी-एवं खलु अहं तुब्भेहिं अभणुराणाए समाणे मियग्गामं नगरं मझमझेण अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ 2 ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च श्राहारेति, तते णं मम इमे अज्झथिए 5 समुप्पजित्था-ग्रहो णं इमे दारए पुरा जाव विहरइ 12 // सू० 4 // से णं भंते ! पुरिसे पुव्वभवे के यासि किनामए वा किंगोत्तए वा कयरंसि गामंसि वा नगरंसि वा किं वा दचा किंवा भोचा किं वा समायरित्ता केसि वा पुरा पोराणाणं दुच्चिन्नाणं दुप्पडिक्कंताणं असुहाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पचणुब्भवमाणे विहरति ?, गोयमाइ ! समणे भगवं महावीरे भगवं गोयमं एवं वयासीएवं खलु गोयमा ! तेणं कालेणं तेणं समएणां इहेव जंबुद्दीवे 2 भारहे वासे सयदुवारे नाम नगरे होत्था रिद्धस्थिमिए वन्नयो, तत्थ णं सयदुवारे नगरे धणवई नामं रारा हुत्था, वराणयो, तस्स णं सयदुवारस्स. नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे णामं खेडे होत्था
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy