SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ अगिद्ध, अगदिए, अचवचवं अ वग [ श्रीमदागमसुभासिन्धुः / चतुर्थो विभागा च अप्पमत्तो, पुणरवि श्रणेसणाते पयतो, पडिक्कमित्ता पसंते श्रासीणसुहनिसन्ने मुहुत्तमेत्तं च माणसुहजोग-नाण-सन्माय-गोवियमाणे, धम्ममणे, अविमणे, सुहमणे, अविग्गहमणे, समाहियमणे, सद्धा-संवेग-निजरमणे, पवतण-वच्छल-भावियमणे उद्धे ऊण य पहट्टतुट्टे जहारायणियं निमंतइत्ता य साहवे भावो य विइराणे य गुरुजणेणं उपविढे संपमजिऊण ससीसं कायं तहा करतलं अमुच्छिते, अगिद्धे, श्रगढिए, अगरहिते, अणभोववरणे श्रणाइले, अलुद्धे, अणुतट्टिते, असुरसरं अचवचवं श्रदुतमविलंबियं अपरिसाडिं पालोयभायणे जयं फ्य(जयमप्पम)त्तेण (जयमप्पमत्तेण) ववगय. संजोग-मणिंगालं च विगयधूमं अक्खोवंजण-वणाणुलेवण-भूयं संजम-जायामाया निमित्तं संजम-भार-वहणट्ठयाए भुजेजा (भोत्तव्वं) पाण-धारणट्टयाए संजएण समियं एवं श्राहार-समिति-जोगेणं भावियो भवति अंतरप्पा असबल-मसंकिलिट्ठ-निव्वण-चरित्त-भावणाए अहिंसए संजए सुसाहू, 4 / पंचमं श्रादान-निक्खेवण-समिई पीढ-फलग-सिज्जा-संथारग-वत्थ-पत्त-कंबलदंडग-रयहरण-चोलपट्टग-मुहपोत्तिग-पायपुञ्छणादी वा एयपि संजमस्स उववूहणट्ठयाए, वातातव-दंस-मसग-सीय-परिरक्खणट्ठयाए, उवगरणं रागदोसरहितं परिहरितव्वं, संजयेण निच्चं पडिलेहण-पष्फोडण-पमजणाए अहो य रायो य अप्पमत्तेण होइ सययं, निक्खियव्वं, च गिरिहयव्वं च भायणभंडोवहि-उवगरणं, एवं श्रायाण-भंडनिक्खेवणा-समितिजोगेण भावियो भवति अंतरप्पा असबल-मसंकिलिट्ठ-निव्वण-चरित्तभावणाए अहिंसए संजते सुसाहू 5 / एवमिणं संवरस्स दारं सम्म संवरियं होति सुप्पणिहियं इमेहिं पंचहिं वि कारणेहिं मण-वयण-काय-परिरक्खिएहिं, णिच्चं अामरणंतं च एस जोगो णेयब्यो, धितिमया मतिमपा अणासवो अकलुसो अच्छिद्दो श्रपरिस्सावी असंकिलिट्ठो सुद्धो सधजिणमणुन्नातो, एवं पदमं संवरदारं फासियं पालियं सोहियं तिरियं किट्टियं श्राराहियं श्राणाते अणुपालियं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy