SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीमदनुत्तरोपपातिकदशाङ्ग-स्त्रम् - तृतीयो वर्गः ] [ 354 तेच्छिणे उगहे जाव चिट्ठति एवामेव धनस्स उरू जाव सोणियत्ताए, धन्नस्स कडिपत्त(ट)स्स इमेयारूवे तवरूवलावराणे होत्था से जहानामते उट्टपादेति वा जरग्गपादेति वा महिसपादेति वा जाव सोणियत्ताए, धन्नस्स उदरभायणस्स इमेयारूवे तवरूवलावराणे होत्था से जहानामते सुकदिएति वा भजणयकभल्लेति वा कट्ठकोलंबएति वा, एवामेव उदरं सुक्कं, धनस्स पांसुलियकडयाणं इमेयारूवे तवरूवलावराणे होत्था से जहानामते थासयावलीति वा पाणावलीति वा मुंडावलीति वा, पन्नस्स पिट्ठकरंडयाणं अयमेयारूवे तवरूवलावराणे होत्था से जहानामते कन्नावलीति वा गोलावलीति वा वट्टयावलीति वा, एवामेव०, धनस्स उरकडयस्स अयमेयारूवे तवरूवलावराणे होत्था से जहानामते चित्तकट्टरेति वा वियणपत्तेत्ति वा तालियंटपत्तेत्ति वा एवामेव०, धनस्स बाहाणं अयमेयारूवे तवरूवलावराणे होत्था से जहनामते समिसंगलियाति वा वाहायासंगलियाति वा श्रगत्थियसंगलियाति वा एवामेव०, धन्नस्स हत्थाणं अयमेयारूवे तवरूवलावराणे होत्था से जहाणामते सुकछगणियाति वा वडपत्तेति वा पलासपत्तेति वा, एवामेव०, धन्नस्स हत्यंगुलियाणं अयमेयारूवे तवरूवलावराणे होत्था से जहानामते कलायसंगलियाति (कलसंगुलिया) वा मुग्गसंगलियाति वा माससंगलियाति वा तरूणिया छिन्ना श्रायवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए अयमेयारूवे तवरूवलावराणे होत्था से जहानामते करगगीवाति वा कुडियागीवाति वा उच्चट्टवणतेति वा एवामेव०, धन्नस्स णं हणुाए अयमेयारूवे तवरूवलावराणे होत्था से जहानामते लाउयफलेति वा हकुवफलेति वा अंबगट्टियाति वा एवामेव०, धन्नस्स उट्ठाणं अयमेयारुवे तवरूवलावराणे होत्था से जहानामते सुकजलोयाति वा सिलेसगुलियाति वा अलत्तगगुलियाति वा एवामेव०, धराणस्स जिब्भाए अयमेयारूवे तवरूवलावराणे होत्था से जहानामते वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy