SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 336 ] [ श्रीमदागमसुधासिन्धुः चतुर्थो विभागः मालागारे जाव घातेमाणे विहरति, तं मा | तुमं पुत्ता ! समणं भगवं महावीरं वंदए णिग्गच्छाहि, मा णं तव सरीरयस्स वावती भविस्सति, तुमराणं इहगते चेव समणं भगवं महावीरं वंदाहि णमंसाहि, तते णं सुदंसणे सेट्टी अम्मापियरं एवं वयासी-किराणं ग्रहं अम्मयातो ! समणं भगवं महावीरं इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि ? (कहं वंदिजामि ?) तं गच्छामि णं अहं अम्मतायो ! तुम्भेहिं अब्भणुनाते समाणे भगवं महावीरे वंदते, तते णं सुदंसणं सेटिं अम्मापियरो जाहे नो संचायंति बहूहिं बाघवणाहिं 4 जाव परुवेत्तते ताहे एवं वदासिश्रहासुह, तते णं से सुदंसणे अम्मापितीहिं अब्भणुराणाते समाणे राहाते सुद्धप्पावेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति 2 पायविहारचारेणं रायगिहं णगरं मझमज्झेणं णिग्गच्छति 2 मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए 6 / तते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं 2 पासइ 2 श्रासुरुत्ते 5, तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं उल्लालेमाणे 2 जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते णं से सुदंसंणे समणोवासते मोग्गरपाणिं जक्खं एजमाणं पासति 2 अभीते अतत्थे अणुविग्गे अक्खुभिते अचलिए असंभंते वत्थंतेणं भूमी पमजति 2 करतल जाव एवं वदाप्ती-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स जाव संपाविउकामस्स, पुब्बिं च णं मते समणस्स भगवतो महावीरस्स अंतिए थूलते पाणातिवाते पच्चक्खाते जावजीवाते थूलते मुसावाते थूलते अदिन्नादाणे सदारसंतोसे कते जावजीवाते इच्छापरिमाणे कते जावजीवाते तं इदाणिपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावजीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पञ्चक्खामि जावजीवाए सव्वं कोहं जाव
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy