SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् / वर्गः 6.] [ 333 खंदगस्स, गुणरयणं तवोकम्मं सोलसवासाइं परियायो तहेव विपुले सिद्धे / किंकमेवि एवं चेव जाव विपुले सिद्धे 3 // सू० 12 // दोचस्स निक्लेवो तबस्स उक्खेवो, ते णं काले णं 2 रायगिहे गुणसिलते चेतिते सेणिए राया चेलणादेवी, तत्थ णं रायगिहे अज्जुणए नाम मालागारे परिवसति, अड्ढे जाव परिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था सूमाला, तस्स णं अज्जुणयस्स मालायारस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कराहे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए 4, तस्स णं पुप्फारामस्स अदूरसामंते तत्थ णं अज्जुणयस्स मालायारस्स अजतपजत-पितिपज्जयागए अणेगकुलपुरिसपरंपरागते मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिव्वे सच्चे जहा पुराणभद्दे, तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिप्फरणं अयोमयं मोग्गरं गहाय चिट्ठति, तते णं से अज्जुणते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकलिं पच्छियपिडगाइं गेगहति 2 रायगिहातो नगरातो पडिनिक्खमति 2 जेणेव पुप्फारामे तेणेव उवागच्छति 2 महरिहं पुप्फुच्चयं करेति 2 अग्गाई वराई पुप्फाइं गहाइ 2 जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छति मुग्गरपाणिस्स जक्खस्स महरिहं पुप्फचणयं करेति 2 जनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गंसि वित्तिं कप्पेमाणे विहरति 1 / तत्थ णं रायगिहे नगरे ललिया नामं गोट्ठी परिवसति अड्ढा जाव परिभूता, जंकयसुकया यावि होत्था, तते णं रायगिहे णगरे अन्नदा कदाइ पमोदे घुठे यावि होत्था, तते णं से अज्जुणते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं कन्जमितिकटु पच्चूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयाति गेगहति 2 सयातो गिहातो पडिनिक्खमति 2 रायगिहं नगरं मज्झमज्झेणं णिग्गच्छति 2 जेणेव पुप्फारामे तेणेव उवागच्छति 2
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy