SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृद्दशाङ्ग-सूत्रम् :: वर्गः 5 ] [ 326 कालं किवा कहिं गमिस्सामि ? कहिं उबवजिस्सामि ?, तते णं अरिहा अरिट्ठनेमी कराहं वासुदेवं एवं वयासि–एवं खलु कराहा ! बारवतीए नयरीए सुरदीवायणकोवनिद्दड्वाए अम्मापिइनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिट्ठिलपामोक्खाणं पंचराहं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुर संपस्थिते कोसंबवणकाणणे (कासंबकाणणे) नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवत्थपच्छाइयसरीरे जर(रा)कुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उनलिए नरए नेरइयत्ताए उववजिहिसि / तते णं कराहे वासुदेवे अरहतो अरिट्टनेमिस्स अंतिए एयम8 सोचा निसम्म श्रोहय जाव झियाति, कराहाति ! अरहा अरिटनेमी कराहं वासुदेवं एवं वदासि–मा णं तुम देवाणुप्पिया ! श्रोहय जाव झियाहि, एवं खलु तुमं देवाणुप्पिया ! तच्चातो पुढवीयो उजलियायो अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे भारहे वासे यागमेसाए उस्सप्पिणीए पुडेसु जणवतेसु सयदुवारे नगरे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमं बहूई वासाइं केवलपरियागं पाउणेत्ता सिज्झिहिसि 5, 5 / तते णं से कराहे वासुदेवे अरहतो अरिट्ठनेमिस्त अंतिए एयम8 सोचा निमम्म हट्टतुट्ट जाव अप्फोडेति 2 वग्गति 2 तिवतिं छिदति 2 सीहनायं करेति 2 अरहं अरिट्टनेमि वंदति णमंसति 2 तमेव अभिसेक्कं हत्थिं दुरूहति 2 जेणेव बारवती णगरी जेणेव सते गिहे तेणेव उवागच्छति 2 (उवागते) अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति 2 सीहासमवरंसि पुरत्थाभिमुहे निसीयति 2 कोडबियपुरिसे सदावेति 2 एवं वयासि-गच्छह णं तुम्भे देवाणुप्पिया ! बाखतीए नयरीए सिंघाडग जाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया !
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy