SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीमदन्तकृदशाङ्ग-सूत्रम् :: वर्ग: 3 ] [ 317 प्पिया ! काहस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं णो लभंति नो (ज) चेव णं ताई ताई कुलाई दोच्चापे तचंपि भत्ताणाए अणुपविसंति, एवं खलु देवाणुप्पिया ! अम्हे भदिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुबरसमाणा अरहयो अरिट्टनेमिस्स अंतिए धम्मं सोचा संसारभउबिग्गा भीया जम्मणमरणाणं मुडा जाव पवइया, तते णं अम्हे जं चेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिहनेमि वंदामो नमसामो 2 इमं एयारूवं अभिग्गहं अभिगेगहामो-इच्छामो णं भंते ! तुम्भेहिं अब्भणुराणाया समाणा जाव यहासुहं देवाणुपिया ! मा पडिबंधं करेह, तते णं अम्हे अरहतो अभगुराणाया समाणा जावजीवाए छ8छट्टेणं जाव विहरामो, तं अम्हे अन्ज छटाखमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहं अणुप्पविट्ठा, तं नो खलु देवाणुप्पिए ! ते चेव णं अम्हे, अम्हे गां अन्ने, देवति देवि एवं वदंति 2 जामेव दिसं पाउन्भूया तामेव दिसं पडिगता 4 / तीसे देवतीते देवीए अयमेयारुवे अझथिए 4 समुप्पन्ने, एवं खलु अहं पोला. सपुरे नगरे अतिमुतेणं कुमारसमणेगां बालत्तणे वागरिता तुमराणां देवाणुप्पिया ! अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव गां भरहे वासे अनातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं गा मिच्छा, इमं गां पञ्चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मतायो खलु एरिसए जाव पुत्ते पयायायो, तं गच्छामि गां अरहं अरिट्टनेमि वंदामि 2 इमं च गां एयारूवं वागरणां पुच्छिस्सामीतिकटु एवं संपेहेति 2 कोडु. बियपुरिसा सद्दावेति 2 एवं वयासी-लहुकरणप्पवरं (तुम्भे य लहुकरणजाणप्पवर) जाव उवट्ठवेंति, जहा देवाशांदा जाव पज्जुवासति, तए गां ते अरहा अरिहनेमी देवतिं देवं एवं वयासी-से नूगां तव देवती ! इमे छ - 8
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy