SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ मीज्ञाताधर्मकथाङ्ग-सूत्रम् " श्रुत• 27 वर्गः ] (297 जंब ! समणेणं जाव संपत्तेणं धम्मवाहाणं दस वग्गा पनत्ता, तंजहा-चमरस्स अग्गमहिसीणं पढमे वग्गे 1, बलिस्स वइरोयणिंदस्स वइरोयणरत्रो अग्गमहिसीणं बीए वग्गे 2, सुरिंदवजाणं दाहिणिलाणं इंदाणं अग्गमहिसीणं तइए वग्गे 3, उत्तरिलाणं असुरिंदवजियाणं भवणवासिइंदाणं श्रग्गमहिसीणं चउत्थे वग्गे 4, दाहिणिलाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे 5, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छ? वग्गे 6, चंदस्स अग्गमहिसीणं, सत्तमे वग्गे 7, सूरस्स श्रग्गमहिसीणं अट्ठमे वग्गे 8, सकस्स अग्गमहिसीणं, णवमे वग्गे 1, ईसाणस्स अग्गमहिसीणं दसमे वग्गे 10, 3 / जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता, पढमस्स णं भंते ! वग्गस्स समणेणं जाव संपत्तेणं के अट्ठ पत्रत्ते ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता-तंजहा-काली राई रयणी विज्जू मेहा, जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठ पन्नते ?, एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेलणा देवी सामी समोसरिए परिसा णिग्गया जाव परिसा पज्जुवासति 4 / तेणं कालेणं 2 काली नामं देवी चमरचंचाए रायहाणीए कालवडिंसगभवणे कालंसि सीहासणंसि चउहि सामाणिय-साहस्सीहिं चउहिं मयहरियाहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहि अणीएहिं सत्तहि अणियाहिवतीहिं सोलसहिं थायरक्ख-देवसाहस्सीहिं अराणेहिं बहुएहि य कालवडिंसयभवणवासीहिं असुरकुमारेहिं देवीहिं देवेहि य सद्धिं संपरिवुडा महयाहय जाव विहरइ, इमं च णं केवलकप्पं जंबुद्दी 2 विउलेणं श्रोहिणा श्राभोएमाणी 2 पासइ 5 / तत्थ समणं भगवं महावीरं जंबुद्दीवे 2 भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिरिहत्ता संजमेणं तवसा
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy