________________ 236 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभाग श्रोसारियाहिं उरुघंटियाहि छिपतूरेहिं वजमाणेहिं महया 2 उक्किट्ठसीहणाय-चोर-कलकलरवं जाव समुहरवभूयं करेमाणा सीहगुहातो चोरपल्लीश्रो पडिनिक्खमति 2 जेणेव रायगिहे नगरे तेणेव उवागच्छति 2 रायगिहस्स अदूरसामंते एगं महं गहणं अणुपविसंति 2 दिवसं खवेमाणा चिट्ठति 3 / तते णं से चिलाए चोरसेणावई श्रद्धरत्तकाल-समयंसि निसंतपडिनिसंतसि पंचहिं चोरमएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइयाहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवागच्छति 2 उदगवत्थिं परामुसति यायते 3 तानुग्घाडणिविज्जं आवाहेइ 2 रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति 2 रायगिहं अणुपविसति 2 महया 2 सद्दे णं उग्घोसेमाणे 2 एवं वयासी-एवं खलु अहं देवाणुप्पिया ! चिलाए णामं चोरसेणावई पंजहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीयों इह हवमागए धगणस्स सत्थवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकटटु जेणेव धराणस्स सस्थवाहस्स-गिहे तेणेव उवागच्छति 2 धरणस्स गिहं विहाडेति 4 / तते णं से धरणे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति 2 भीते तत्थे 4 पंचहिं पुत्तेहिं सद्धिं एगंतं अवकमति, तते णं से चिलाए चोरसेणावती धरणस्स सत्थवाहस्स गिहं घाएति 2 सुबहुँ धणकणग जाव सावएज्जं सुसुमं च दारियं गेहति 2 त्ता रायगिहायो पडिणिक्खमति 2 जेणेव सीहगुहा तेणेव पहारेत्य गमणाए 5 // सूत्रं 144 // तते णं से धरणे सस्थवाहे जेणेव सए गिहे तेणेव उवागच्छति 2 सुबहुं धणकणग जाव सावएज्जं सुसुमं च दारियं अवहरियं जाणित्ता महत्थं 3 पाहुडं गहाय जेणेव णगरगुत्तिया तेणेव उवागच्छति 2 तं महत्थं पाहुडं जाव उवणेति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! चिलाए चोरसेणावती सीहगुहातो चोरपल्लीयो इहं हव्वमागम्म पंचहि