SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 222 ) [ श्रीमदागमसुधासिन्धुः :: चतुर्थों विभाग देवि एवं वयासी---अपूईवयणा णं पिउत्था | उत्तमपुरिसा वासुदेवा बलदेवा चकवट्टी, तं गच्छंतु णं देवाणुप्पिया ! पंच पंडवा दाहिणिल्लं वेयालिं तत्थ पंडुमहुरं णिवेसंतु ममं अदिट्ठसेवगा भवंतुत्तिकटु कोंति देविं सकारेति सम्माणेति जाव पडिविसज्जेति 3 / तते णं सा कोंती देवी जाव पंडुरस एयमटुंणिवेदेति, तते णं पंडू पंच पंडवे सदावेति 2 एवं वयासी-गच्छह णं तुझे पुत्ता ! दाहिणिल्लं वेयालिं तत्थ णं तुम्भे पंडुमहुरं णिवेसेह, तते णं पंच पंडवा पंडस्स रराणो जाव तहत्ति पडिसुणेति सबलवाहणा हयगयरह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिखुडा हत्थिणाउरायो पडिणिक्खमंति 2 जेणेव दक्खिणिल्ले वेयाली तेणेव उवागच्छंति 2 पंडुमहुरं नगरिं निवेसेति 2 तत्थ णं ते विपुलभोगसमितिसमराणागया यावि होत्था 4 // सूत्रं 133 // तते णं सा दोवई देवी अन्नया कयाई श्रावराणसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवराहं मासाणं जाव सुरुवं दारगं पयाया सूमालं णिवत्तबारसाहस्स इमं एयाख्वं जम्हा गणं अम्हं एस दारए पंचराहं पंडवाणां पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेज्ज पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरो णामधेज्जं करेन्ति पंडुसेणत्ति, बावत्तरि कलायो जाव भोगसमत्थे जाए जुवराया जाव विहरति 1 / थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं वयासी-- जं गवरं देवाणुप्पिया ! दोवतिं देवि श्रापुच्छामो पंडुसेणं च कुमारं रज्जे अवेमो ततो पच्छा देवाणुप्पियाण अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवाणुप्पिया , तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवागच्छंति 2 दोवति देविं सद्दावेंति 2 एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हेहिं थेराणं अंतिए धम्मे णिते जाव पव्वयामो, तुमं देवाणुप्पिए। किं करेसि ?, तते णं सा दोवती देवी ते पंच पंडवे एवं वयासी-जति गां तुम्भे देवाणुप्पिया ! संसारभउन्विग्गा पव्वयह
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy