SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 186 ] [ श्रीमंदागमसुधासिन्धुः / चतुर्थो विभागः थायारभंडगंगेगहतिर जेगोव धम्मघोसा थेरा तेणेव उवागच्छंतिर गमणागमणं पडिक्कमति 2 एवं वयासा-एवं खलु अम्हे तुम्भं अंतियायो पडिनिक्खमामोर सुभूमिभागस्स उजाणाश्रो परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवागया 2 जाव इह हव्वमागया, तं कालगए णं भंते ! धम्मरई अणगारे इमे से आयारभंडए 11 / तते णं ते धम्मघोसा थेरा -पुव्वगए उवयोगं गच्छति 2 समणे निग्गंथे निग्गंथीयो य सदावेंति 2 एवं वयासी-एवं खलु अजो ! मम अंतेवासी धम्मरुची नाम अणगारे पगइभद्दए जाव विणीए मासमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागप्तिरीए माहणीए गिहे अणुपविट्ठ, तए णं सा नागसिरी माहणी जाव निसिरइ, तए णं से धम्मरुई अणगारे ग्रहापजत्तमितिकटु जाव कालं अणवकंखेमाणे विहरति, से णं धम्मरुई यणगारे बहूणि वासाणि सामन्नपरियागं पाउगित्ता बालोइयपंडिक्कते समाहिपत्ते कालमासे कालं किचा उड्ड सोहम्मजाव सव्वट्ठसिद्धे महाविमाणे. देवत्ताए उववन्ने, तत्थ णं अजहराणमणुकोसेणं तेत्तीसं सागरोवमाइं. ठिती पन्नत्ता, तत्थ धम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाइं ठिती पराणत्ता, से ण धम्मरुई देवे तायो देवलोगायो जाव महाविदेहे वासे सिन्झिहिति 12 // सूत्रं 113 // तं घिरत्यु णं अजो ! णागसिरीए माहणीए अधनाए अपुन्नाए जाव णिंबोलियाए जाए णं तहारूवे साहू धम्मरुई अणगारे मासखमण-पारणगंसि सालाइएणं जाव गाढेणं अकाले चेव जीवितातो ववरोविए 1 / तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमट्ठ सोचा णिसम्म चंपाए सिंघाडग-तिग जाव बहुजणस्स एवमातिक्खंति-धिरत्थु णं देवाणुप्पिया ! नागसिरीए माहणीए जाव णियोलियाए जाए णं तहारूवे साहू साहूरूवे सालतिएणं जीवियायो ववरोविए २।तए •णं तेसि समणाणं यंतिए एयमढे सोचा णिसम्म बहुजणो अन्नमन्नस्स एवमाति क्खति एवं भासति-धिरत्थु गो. नागसिरीए.माहणीए जाव जीवियायो ववरो
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy