________________ 182] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः // 16 // अथ श्रीअपरकाख्यं षोडशमध्ययनम् / / - जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं पनरसमस्स नायज्झयणस्स अयम? पन्नत्ते सोलसमस्स णं भंते ! मायझयणस्स णं समणेणं भगवया महावीरेण जाव संपत्तेणं के अट्ठ पराणत्ते ?, एवं खलु जंबू ! तेणं कालेणं 2 चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभृमिभागे उजाणे होत्था, तत्थ णं चंपाए नयरीए तो माहणा भातरो परिवति, तंजहा-सोमे सोमदत्ते सोमभूती, अड्डा जाव रिउव्वेद 4 जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तो भारियातो होत्था, तंनहा-नागसिरी भूयसिरी जक्खसिरी, सुकुमाल जाव तेसि णं माहणाणं इट्टायो विपुले माणुस्सए नाव विहरंति 1 / तते णं तेसिं माहणाणं अन्नया कयाई एगयनो समुवागयाणं जाव इमे. यारूवे मिहो कहासमुल्लावे समुप्पजित्था, एवं खलु देवाणुप्पिया ! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव अासत्तमायो कुलवंसायो पकामं दाउं पकामं भोत्नु पकामं परिभाएउं, तं सेयं खलु अम्हं देवाणुप्पिया ! अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असणं 4 उवक्खडेउं 2 परिभुजमाणाणं विहरित्तए, अन्नमन्नस्स एयमट्ट पडिसुणेति, कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुणं असणं 4 उवक्खडावेंति 2 परिभुजमाणा विहरंति 2 / तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं 4 उवक्खडेति 2 एगं महं सालतियं तित्तालाउग्रं बहुसंभारसंजुत्तं जेहावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खज्जं अभोज्जं विसब्भूयं जाणित्ता एवं वयासी-धिरत्थु णं मम नागसिरीए अहन्नाए अपुन्नाए दूभगाए दूभगसत्ताए दूभगणिंबोलियाए जीए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए य