________________ 180 [ 'श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः णं देवाणुप्पिया ! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा थाहारेति छायाए वा वीसमति तस्स णं आवाए भदए भवति ततो पच्छा परिणममाणा 2 अकाले चेव जीवियातो ववरोति, तं मा णं देवाणुप्पिया ! केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेवि अकाले चेव जीवियातो ववरोविजिस्सति, तुब्भे णं देवाणुप्पिया! . अन्नेसि रुक्खाणं मूलाणि य जाव हरियाणि य श्राहारेथ छायासु वीसमहत्ति घोसणं घोसेह जाव पचप्पिणंति 6 / तते णं धरणे सत्थवाहे सगंडीसागडं जोएति 2 जेणेव नंदिफला रुक्खा तेणेव उवागच्छति 2 तेसिं नंदिफलाणं अदूरसामंते सत्थणिवेसं करेति 2 दोच्चपि तच्चपि कोडबियपुरिसे सदावेति 2 एवं वयासी-तुम्भे णं देवाणुप्पिया ! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा 2 एवं वयह-एए णं देयाणुप्पिया ! ते णंदिफला किराहा जाव मणुना छायाए तं जो णं देवाणुप्पिया! एएसिं णंदिफलाणं रुक्खाणां मूलाणि वा कंदाणि वा पुप्फाणि वा तयाणि वा पत्ताणि वा फलाणि वा जाव अकाले चेव जीवियायो ववरोति, तं मा णं तुम्भे जाव दूरंदूरेणां परिहरमाणा वीसमह, मा णां अकाले जीवितातों ववरोविस्संति, अन्नेसिं रुक्खाणां मूलाणि य जाव वीसमहत्तिकटु घोसणां पचप्पिणांति 7 / तत्थ सां अत्थेगइया पुरिसा धरणस्स सत्थवाहस्स एयम8 सदहति जाव रोयंति एयमटुं सद्दहमाणा तेसि नंदिफलाणां दूरंदूरेण परिहरमाणा 2 अन्नेसिं रुक्खाणां मूलाणि य जाव वीसमंति, तेसि गां श्रावाए नो भद्दए भवति, ततो पच्छा परिणममाणा 2 सुहरूवत्ताए 5 भुजो 2 परिणमंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा 2 जाव पंचसु कामगुणेसु नो सज्जेति नो रज्जेति० से णं इह भवे चेव बहूणं समणाणं 4 अञ्चणिज्जे० परलोए नो श्रागच्छति जाव वीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया