________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 14 ] [ 175 तमेव पासखंधं दुरूहेति 2 तेतलिपुर मझमझेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणोए 3 / तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो अाढायंति नो परियाणांति नो अब्भुट्ठति नो अंजलि-परिग्गहं करेंति इट्टाहि जाव णो संलवंति नो पुरयो य पिट्ठों य पासपो य ( मग्गतो य ) समणुगच्छति / तते गां तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जावि य से तत्थ बाहिरिया परिसा भवति, तंजहादासेति वा पेसेति वा भाइलएति वा सावि य गां नो पाढाई 2, जाविय से अभितरियां परिसा भवति, तंजहा-पियाइ वा माताति वा जाव सुराहाति वा साविय गां वा नो अाढाइ 3, 5 / तते गां से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छति 2 सयणिज्जसि णिसीयति 2 एवं वयासी-एवं खलु अहं सयातो गिहातो निग्गच्छामि तं चेव जाव अभितरिया परिसा नो पाढाति नो परियाणाति नो अब्भुट्टोति, तं सेयं खलु मम अप्पाणां जीवियातो ववरोवित्तएत्तिकटु एवं संपेहेति 2 तालउडं विसं श्रासगंसि पक्खिवति से य विसे णो संकमति, तते गां से तेतलिपुत्ते नीलुप्पल जाव असिं खंधे शोहरति, तत्थवि य से धारा श्रोप(इ)ल्ला 6 / तते गां से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति 2 पासगं गीवाए बंधति 2 रुक्खं दुरूहति 2 पासं रुक्खे बंधति 2 अप्पाणं मुयति तत्थवि य से रज्जू छिन्ना, तते गां से तेतलिपुत्ते महतिमहालयं सिलं गीवाए बंधति 2 अस्थाहमतारमपोरिसियंसि उदगंसि अप्पाणां मुर्यात, तत्थवि से थाहे जाते, तते गां से तेतलिपुत्ते सुक्कंसि तणकूडंसि अगणिकायं पक्खिवति 2 अप्पाणां मुयति तत्थवि य से अगणिकाए विज्झाए, तते गां से तेतली एवं वयासीसद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयति, अहं एगो असद्धेयं वयामि एवं