SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 134 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः रिहं मणोरमं सीयं परिवहंति, “पुब्बिं उक्खित्ता माणुस्सेहिं तो हट्ठरोमकूवेहि / पच्छा वहति सीयं असुरिंद-सुरिंद-नागेंदा // 1 // चेल-चवलकुंडल(भूषण)धरा सच्छंद-विउब्वियाभरणधारी / देविंद-दाणविंदा वहति सीयं जिणिंदस्स // 2 // 8 / तते णं मल्लिस्स अरहयो मणोरमं सीयं दुरूढस्स इमे अट्ठमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पेगइया देवा मिहिलं रायहाणि थासिय-संमजियं संमट्ठसुइ-रत्यंतरावण-विहियं करेंति अभितर-वासविहिगाहा जाव परिधावंति 1 / तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छति सीयायो पचोरुभति 2 श्राभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे 3 मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ (साहरइ) 10 / तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणंतिकटटु सामाइयचरित्तं पडिवजति, जं समयं च णं मल्ली अरहा चरित्तं पडिवजति तं समयं च णं देवाणं माणुसाण य णिग्योसे तुरियनिणायगीयवातियनिग्घोसे य सकस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्मायो उत्तरिए मणपजवनागो समुप्पन्ने 11 / मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोसद्धे तस्स णं पोससुद्धस्स एकारसीपक्खेणं पुवराहकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए 13 / मलिं अरहं इमे अट्ठ रा(णा)यकुमारा अणुपवइंसु तंजहा-णंदे य णदिमित्ते सुमित्त बलमित्त भाणुमित्ते य। अमरवति अमरसेणे महसेणे चेव अट्ठमए // 1 // तए णं से भवणवई 4 मल्लिस्स
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy