________________ 128 ] [ श्रीमदागमसुधासिन्धु :: चतुर्थो विभागः मुच्छिया गिद्धा जाव अमोववरणा अणिमिसाए दिट्ठीए पेहमाणा 2 चिट्ठति 12 / तते णं सा मल्ली विदेहवररायकन्ना राहाया जाव पायच्छित्ता सव्वालंकार-विभूषिया बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवागच्छति 2 तीसे कणगपडिमाए मत्थयायो तं पउमं अवणेति, तते णं गंधे णिद्धावति से जाह नामए अहिमडेति वा जाव असुभतराए चेव 13 / तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं 2 उत्तरिजएहिं प्रासातिं पिहेंति 2 त्ता परम्मुहा चिट्टति, तते णं सा मली विदेहवररायकन्ना ते जितसत्तुपामोक्खें एवं वयासी-किराणं तुम्भं देवाणुप्पिया ! सएहिं 2 उत्तरिज्जेहिं जाव परम्मुहा चिट्ठह ?, तते णं ते जितसत्तुपामोक्खा मल्ली विदेहवररायकन्नं एवं वयंति-एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहि 2 जाव चिट्ठामो, तते णं मल्ली विदेहवररायकन्ना ते जितसतुणमुक्खे एवं वयासी-जइ ता देवाणुप्पिया ! इमीसे कणगपडिमाए जाव पडिमाए कलाकलिं तायो मणुराणायो असण 4 एगमेगे पिंडे पविखप्पमाणे 2 इमेयारूवे असुभे पोग्गलपरिणामे इमस्स (किमंग) पुण थोरालिय-सरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कसोणियपूयासवस्स दुरूवऊसास-नीसासस्स दुरूव-मुत्त-पुतिय-पुरीस-पुराणस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्तति?, तं मा णं तुब्भे देवाणुप्पिया ? माणुस्सएसु कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अझोववजह, एवं खलु देवा णुप्पिया ! तुम्हे अम्हे इमायो तच्चे भवग्गहणे अवरविदेहवासे सलिलावतिसि विजए वीयसोंगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता, तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जति णं तुभं चोत्थं उवसंपजित्ताणं विहरह तते णं अहं छट्ठ उवसंपजित्ताणं विहरामि सेसं