SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् / अध्ययनं 7 ] [ 95 धणगोवे धणरक्खिए, तस्स णं धराणस्स सस्थवाहस्स चउराहं पुत्ताणं भारियायो चत्तारि सुराहायो होत्था, तंजहा-उझिया भोगवतिया रक्खतिया रोहिणिया 2 / तते णं तस्स धरणस्स अन्नया कदाइं पुव्वरत्तावरत्त-कालसमयंसि इमेयारूवे अब्भत्थिए जाव समुप्पजित्था एवं खलु अहं रायगिहे बहूणं ईसर जाव पभिईणं सयस्स कुडुबस्स बहूसु कज्जेसु य करणिज्जेसु कोडुबेसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य श्रापुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे श्राहारे बालंबणे चक्खुमेढीभूते कजवट्टावए 3 / तं ण णजति जं मए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा, इमस्स कुडुबस्स किं मन्ने थाहारे वा बालंबे वा पडिबंधे वा भविस्सति ? 4 / तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं 4 उवक्खडावेत्ता मित्तणाति-नियगसयण-संबंधि-परिजणं चउराहं सुराहाणं कुलघरवग्गं ग्रामंतेत्ता तं मित्तणाइ-णियगसयण-संबंधिपरिजणं चउराह य सुराहाणं कुलघरवग्गं विपुलेलं असह-पाय-खाइम-साइमेणं यूक्युप्मावत्यगंध नर सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाति-नियग-सयणसंबंधिपरिजणस्स चउराह य सुराहाणं कुलघरवग्गस्स पुरतो चउराहं सुराहाणं परिक्खणट्टयाए पंच 2 सालिग्रक्खए दलइत्ता जाणामि ताव का किहं वा सारवखइ वा संगोवेइ वा संवड्डेति वा ? 5 / एवं संपेहेइ 2 कल्लं जाव मित्तणाति-नियग-सयण-संबंधिपरिजणं चउराहं सुराहाणं कुलघरवग्गं पामतेइ 2 विपुलं असणं 4 उवक्खडावेइ ततो पच्छा राहाए कयबलिकम्मे जाव भोयणमंडवंसि सुहासण-वरगए मित्तणाति-नियग-सयण-संबंधि-परिजणेणं चउराह य सुराहाणं कुलघरवग्गेणं सद्धिं तं विपुलं असणं 4 जाव सकारेति 2 तस्सेव मित्तनाति-नियग-सयणसंबंधि-परिजणस्स चउराह य सुराहाणं कुलघरवग्गस्स य पुरतो पंच सालिअक्खए गेराहति 2 जेट्ठा सुराहा उज्झितिया तं सदावेति 2 एवं वदासी
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy