________________ 534 / [ श्रीमदागमसुधासिन्धुः :: तृतीयो विभागः पगिझिय जाव यायावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अणगारं दोच्चंपि रहसिरेणं णोल्लावेहिति 16 / तए णं से सुमंगले अणगारे विमलवाहणेणं रना दोच्चंपि रहसिरेणं णोल्लाविए समाणे सणियं 2 उट्ठोहिति 2 श्रोहिं पउंजति 2 ता विमलवाहणस्म रराणो तीतद्धं योहिणा अाभोएहिति 2 त्ता विमलवाहणं रायं एवं वइहिति-नो खलु तुमं विमलवाहणे रायानो खलु तुमं देव सेणे राया नो खलु तुमं महापउमे राया, तुमराणं इयो तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छ रमत्थे चेव कालगए, तं जति ते तदा सव्वाणुभूतिणा अणगारेणं पभुणावि होऊगणं सम्मं सहियं खमियं तितिक्खयं अहियासियं जइ ते तदा सुनक्खत्तेणं अणगारेणं जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव अहियासियं, तं नो खलु ते अहं तहा सम्म सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहच्चं कूडाहचं भासरासिं करेजामि 17 / तए णं से विमलवाहणे राया सुमंगलेणं गुणगारेणं एवं वुत्ते समाणे ग्रासुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चपि रहसिरेणं णोल्लाहिति, तए णं से सुमगले यणगारे विमलवाहणेणं रगणा तच्चपि रहसिरेणं नोल्लाविए समाणे श्रासुरुते जाव मिसिमिसेमाणे यायावणभूमीयो पचोरुभइ 2 तेयासमुग्घाएणं समोहनिहिति 2 सत्तट्ठ पयाई पच्चोसकिहिति 2 विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिति 18 / सुमंगले णं भंते ! अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा : सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता बहूहिं चउत्थ छट्टट्ठम-दसम-दुवालस जाब विचित्तेहि तवोकम्मेहिं अप्पाणं भावमाणे बहूई वासाइं सामनपरियागं पाउणेहि 2 ता मासियाए संलेहणाए सहि