________________ 54.] __ [ श्रीमंदागमसुधासिन्धुः :: द्वितीयो विमागः गोयमा ! इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी-दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते ! ?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा ?, एवं खलु गोयमा ! तेणं कालेणं 2 सावत्थीनामं नगरी होत्था वनयो, तत्थ णं सावत्थीए नगरीए गहभालिस्स अंतेवासी खंदए णामं कच्चायणस्सगोत्ते परिवायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते बहुसंपत्ते श्रद्धाणपडिघराणे अंतरापहे वट्टइ, अज्जेव णं दच्छिसि गोयमा !, भंतेत्ति भगवं गोयमे. समणं भगवं वंदइ नमसइ 2 एवं वदासी-पहू णं भंते ! खंदए कचायणस्सगोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगारात्रो अणगारियं पव्वइत्तए ?, हंता पभू, जावं च णं समणे भगवं महावीरे भगवत्रो गोयमस्स एयमट्ठ परिकहेइ तावं च ग से खंदए कच्चायणस्सगोत्ते तं देसं हव्वमागते 8 / तए णं भगवं गोयमे खंदयं कच्चायणस्सगोत्तं अदूरयागयं जाणित्ता खिप्पामेव अभुठेति खिप्पामेव पच्चुवगच्छइ 2 जेणेव खंदए कच्चायणस्सगोत्ते तेणेव उवागच्छइ 2 ता खंदयं कच्चायणस्सगोत्तं एवं वयासी-हे खंदया ! सागयं खंदया ! सुसागयं खंदया ! अणुरागयं खंदया ! सागयमणुरागयं खंदया ! से नूणं तुमं खंदया ! सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा ! किं सते लोगे शणते लोगे ? एवं तं चेव जेणेव इहं तेणेव हव्वमागए, से नूणं खंदया ! अद्वै समठे ? हृता अस्थि 1 / तए णं से खंदए कच्चायणस्सगोत्ते भगवं गोयमं एवं वयासी-से केण?णं गोयमा ! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अट्ठ मम ताव रहस्सकडे हव्बमक्खाए ? जो णं तुमं जाणसि ? तए णं से भगवं गोयमे खंदयं कचायणस्सगोत्तं एवं वयासी-एवं खलु खंदया ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पराण-णाणदंसणधरे