________________ [ श्रीमदागमसुधासिन्धुः द्वितीयो विमागा दुविहा पन्नत्ता, तंजहा सेलेसिपडिवनगा य असेलेसिपडिवनगा य, तत्थ णं जे ते सेलेसिपडिबन्नगा ते णं लद्धिवीरिएणं सीरिया करणवीरिएणं अवीरिया, तत्थ णं जे ते असेलेसिपडिवनगा ते णं लद्धिवीरिएणं सवीरिया करणवीरिएणं सवीरियावि अवीरियावि, से तेण?गां गोयमा ! एवं वुच्चइ-जीवा दुविहा पराणत्ता, तंजहा-सवीरियावि अवीरियावि 1 / नेरझ्या णं भंते ! किं सवीरिया अवीरिया ?, गोयमा ! नेरइया लडिवीरिएणं सवीरिया करणवीरिएणं सीरियावि अवीरियावि, से केण?गां ?, गोयमा ! जेसि णं नेरझ्याणां अत्थि उटाणे कम्मे बले वीरिए पुरिसकारपरक्कमे ते णं नेरइया लद्धिवीरिएणवि सवीरिया करणवीरिएणवि सवीरिया, जेसि णं नेरइयाणं नत्थि उटाणे जाव परकमे ते णं नेरइया लद्धिवीरिएणं सबीरिया करणवीरिएणं अवीरिया, से तेण?णं गोयमा !0 2 / जहा नेरइया एवं जाव पंचिंदिय-तिरिक्खजोणिया, मणुस्सा जहा श्रोहिया जीवा, नवरं सिद्रवजा भाणियब्बा, वाणमंतर-जोइसवेमाणिया जहाँ नेरइया, सेवं भंते ! सेवं भंते त्ति 3 // सू० 71 // पढमसए गट्ठमो उद्देसो समत्तो / / // इति प्रथमशतके अष्टम उद्देशकः // 1-8 // .. // अथ प्रथमशतके गुरुकाख्य-नवमोद्देशकः // कहन्नं भते ! जीवा गरुयत्तं हबमागच्छन्ति ?, गोयमा ! पाणाइवाएणं मुसावाएणं अदिनादाणेणं मेहुणेणं परिग्गहेणं कोहेणं माणेणं मायाए लोभेणं पेज्जेणं दोसेणं कलहेणं अभक्खाणेणं पेसुन्नेणं रतियरतिए परपरिवायेणं मायामोसेणं मिच्छादंसणसल्लेणं, एवं खलु गोयमा ! जीवा गरुयत्तं हवमागच्छंति 1 / कहन्नं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?, गोयमा ! पाणाइवायवेरमणेणं जाव मिच्छादंसण-सल वेरमणेणं एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छन्ति 2 / एवं संसारं