SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ . . . . . श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं : शतकं 11 : उ० 11 ] [ 365 तए णं तं महब्बलं कुमारं अम्मापियरो सातिरेगट्टवासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि एवं जहा दढप्पइन्नो जाव अलं भोगसमत्थे जाए यावि होत्था 7 / तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव प्रलं भोगसमत्थं विजाणित्ता अम्मापियरो अट्ट पासायव.सए करेंति 2 अभुग्गय-मूसियपहसिए इव वन्नो जहा रायप्पसेणइज्जे जाव पडिरूवे तेसि णं पासायवडेंसगाणं बहुमज्झदेसभागे एत्थ णं महेगं भवणं करेंति अणेग-खंभ-सयसंनिविट्ठ वनयो जहा रायप्पसेणइज्जे पेच्छाघरमंडवंसि जाव पडिरूवे 8 // सूत्रं 421 // तए णं तं महब्बलं कुमारं अम्मापियरो अन्नया कयावि सोभणंसि तिहि-करण-दिवस-नक्सत्त-मुहुत्तंसि राहायं कयवलिकम्मं कयकोउयमंगल-पायच्छित्तं सवालकार-विभूसियं पमक्खणग-गहाण-गीय-वाइय-पसाहणटुंगतिलग-कंकण-अविहबबहु-उवणीयं मंगल-सुजंपिएहि य वरकोउयमंगलोवयार-कय-संतिकम्म सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिस-लावन्नरूव--जोवण -गुणोववेयाणं विणीयाणं कय-कोउय-मंगल-पायच्छित्ताणं सरिसएहिं रायकुलेहितो पाणिल्लियाणं अट्टराहं रायवरकन्नाणं एगदिवसेणं पाणिं गिराहाविंसु 1 / तए णं तस्स महाबलस्स कुमारस्स अम्मापियरो अयमेयास्वं पीइदाणं दलयंति, तंजहा-अट्ठ हिरनकोडीयो, अट्ठ सुवनकोडीयो, अट्ट मउडे मउडप्पवरे, अट्ठ कुंडलजुए कुंडलजुयप्पवरे, अट्ट हारे हारप्पवरे, अट्ठ श्रद्धहारे अद्धहारप्पवरे, अट्ठ एगावलीयो एगावलिप्पवरायो, एवं मुत्तावलीयो, एवं कणगावलीयो, एवं रयणावलीयो, अट्ठ कडगजोए कडगजोयप्पवरे, एवं तुडियजोए, अट्ठ खोमजुयलाई खोमजुयलप्पवराई, एवं वडगजुयलाई, एवं पट्टजुयलाई, एवं दुगुलजुयलाई, अट्ठ सिरीयो, अट्ठ हिरीयो, एवं धिईयो, कित्तीयो, बुद्धीयो, लच्छीओ, अट्ठ नंदाई, अट्ठ भदाई, अट्ठ तले तलप्पवरे सब्बरयणामए णियग-वर-भवणकेऊ, अट्ट झए झयप्पवरे, अट्ट वये वयप्पवरे दसगोसाहस्सिएणं वएणं, अट्ठ
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy