________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवत्ति) सूत्र : शतकं 1 : उ० 2] [11 // अथ प्रथमशतके दुःखविषय-द्वितीयोद्देशकः // रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, गोयमा ! अत्थेगइयं वेएइ यत्थेगइयं नो वेएइ, से केणतुणं भंते ! एवं दुच्चइ-अत्थेगइयं वेदेइ अत्थेगइयं नो वेएइ ?, गोयमा ! उदिन्नं वेण्इ अणुदिन्नं नो वेएइ, से तेण?णं एवं वुच्चइ-अत्थेगइयं वेएइ यत्थेगतियं नो वेएइ, एवं चउव्वीसदंडएणं जाव वेमाणिए 1 / जीवा णं भंते ! सयंकडं दुक्खं वेएन्ति ?, गोयमा! अत्थेगइयं वेयन्ति प्रत्येगइयं णो वेयन्ति, से केण?णं ?, गोयमा ! उदिन्नं वेयन्ति नो अणुदिन्नं वेयन्ति, से तेण?णं, एवं जाव वेमाणिया 2 / जीवे णं भंते ! सयंकडं बाउयं वेएइ ? गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, जहा दुवखेणं दो दंडगा तहा श्राउएणवि दो दंडगा एगत्तपुहुत्तिया, एगत्तेणं जाव वेमाणिया पुहुत्तेणवि तहेव 3 // सू० 20 // नेरइया णं भंते ! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनीसासा ?, गोयमा ! नो इण8 सम8 1 / से कणद्वेणं भंते ! एवं वुच्चइ-नेरझ्या नो सव्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सासनिस्सासा ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले श्राहारेति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले नीससंति अभिक्खणं पाहारेंति अभिक्खणं परिणामेति अभिक्खणं ऊससंति अभिक्खणं नीस्ससंति, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पुग्गले याहारेंति अप्पतराए पुग्गले परिणामेंति अप्पतराए पोग्गले उस्ससंति अप्पतराए पोग्गले नीससंति बाहच्च श्राहारेंति पाहाच परिणामेति थाहच उस्ससंति ग्राहच नीससंति, से तेण?णं गोयमा ! एवं वुचइ-नेरइया नो सम्बे समाहारा जाव नो सम्वे समुस्सासनिस्सासा 2 / नेरईया णं भंते ! सव्वे समकम्मा ?, गोयमा ! णो इण? सम8, से केण?णं ?, गोयमा ! नेरइया