________________ 24.] श्रीमदागमसुधासिन्धुः : द्वितीयो विमामः असुरकुमारभवणवासिदेवकम्मासीविसेवि जाव थणियकुमार जाव श्रासीविसेवि 12 / जइ असुरकुमार जाव कम्मासीविसे किं पजत्तसुरकुमार. भवणवासीदेवकम्मासीविसे अपजत्त-असुरकुमारभवणवासिदेवकम्मासीविसे ? गोयमा ! नो पजत्तसुरकुमार जाव कम्मासीविसे अपजत्तसुरकुमारभवणवासिदेवकम्मासीविसे एवं थणियकुमाराणं 13 / जइ वाणमंतरदेवकम्मासीविसे किं पिसायवाणमंतरदेवकम्मासीविसे ? एवं सव्वेसिपि अपजत्तगाणं, जोइसियाणं सव्वेसिं अपज्जत्तगाणं 14 / जइ वेमाणियदेवकम्मासी. विसे किं कप्पोवगवेमाणियदेवकम्मासीविसे ? कप्पातीयवेमाणियदेवकम्मासीविसे ?, गोयमा ! कप्पोवगवेमाणियदेवकम्मासीविसे नो कप्पातीयवेमाणियदेवकम्मासीविसे 15 / जइ कप्पोवगवेमाणियदेवकम्मासीविसे किं सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे जाव अच्चुयकप्पोवगवेमाणियदेवकम्मासीविसे ?, गोयमा ! सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसेवि जाव सहस्सारकप्पोवगवेमाणियदेवकम्मासीविसेवि, नो प्राणयकप्पोवग जाव नो अच्चुयकप्पोवगवेमाणियदेवकम्मासीविसे 16 / जइ सोहम्मकम्पोवगवेमाणियदेवकम्मासीविसे किं पजत्तसोहम्मकप्पोक्गवेमाणियदेवकम्मासीविसे ? अपजत्तगसोहम्मक-पोवगवेमाणियदेवकम्मासीविसे ?, गोयमा ! नो पजत्त सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे ? अपजत्त सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, एवं जाव नो पजत्तसहस्सारकप्पोवगवेमाणियदेवकम्मासीविसे, अपज्जत्त सहस्सारकप्पोवगवेमाणियदेवकम्मासीविसे।सूत्रं 316 // दस गणाई छउमत्थे सव्वभावेणं न जाणइ न पासइ, तंजहाधम्मत्थिकायं 1 अधम्मत्थिकायं 2 श्रागासत्थिकारं 3 जीवं असरीरपडिवद्धं 4 परमाणुपोग्गलं 5 सद्द 6 गंधं 7 वातं 8 अयं जिणे भविस्सइ वा ण वा भविस्सइ 1 अयं सम्बदुक्खाणं अंतं करेस्सति वा-न वा करेस्सइ 10, 1 / एयाणि चेव उपचनाणदंसणधरे धरहा जिणे केवली