________________ 214], श्रीमदायमसुधासिन्धुः में द्वितीयो विभाग श्रणेगरूवं उभंगो जहा उट्ठसए नवमे उद्देसए तहा इहावि भाणियव्वं, नवरं अणगारे इहगयं इहंगए चेव पोग्गले परियाइत्ता विकुव्वइ 4 / सेसं तं चे जाव लुक्खपोग्गलं निद्धपोग्गलत्ताए परिणामेत्तए ?, हंता पभू 5 / से भंते ! किं इहगए पोग्गले परियाइना जाव नो अन्नत्थगए पोग्गले परियाइत्ता विकुव्वइ 6 // सूत्रं 211 ॥णायमेयं अरहया सुयमेयं अरहया विनायमेवं अरहया महासिलाकंटए संगामे महासिलाकंटए संगामे 1 / महासिलाकंटए णं भंते ! संगामे वट्टमाणे के जइत्था ? के पराजइत्था ?, गोयमा ! वजी विदेहपुत्ते जइत्था, नवमलई नवलेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो पराजइत्था 2 / तए णं से कोणिए राया महासिलाकंटकं संगामं उवट्ठियं जाणित्ता कोड बियपुरिसे सद्दावेइ 2 एवं वयासीखिप्पामेव भो देवाणुप्पिया ! उदाई हत्थिरायं पडिकप्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणिं सन्नाहेह 2 ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह 3 / तए णं ते कोडुबियपुरिसा कोणिएणं स्ना एवं वुत्ता समाणा हट्टतुट्ठ जाव अंजलि कट्टु एवं सामी ! तहत्ति श्राणाए विणएणं वयणं पडिसुणंति 2 खिप्पामेव छेयायरियोवएस-मतिकप्पणा-विकप्पेहिं सुनिउणेहिं एवं जहा उववाइए जाव भीमं संगामियं अउज्झ उदाइं हत्थिरायं पडिकपेंति हयगय जाव सन्नाति 2 जेणेव कूणिए राया तेणेव उवागच्छति तेणेव उवागच्छइत्ता करयल परिग्गहिश्रदसनहं जाव कटटु कूणियस्स रन्नो तमाणत्तियं पञ्चप्पिणंति 4 / तए णं से कूणिए राया जेणेव मजणघरे तेणेव उवागच्छइ तेणेव आगच्छित्ता मजणघरं अणुपविसइ मजणघरं अणुपविसित्ता गहाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकार-विभूसिए सन्नद्ध-बद्ध-वम्मियकवए उप्पीलिय-सरासणपट्टिए पिणद्धगेवेज्जे विमलवर-बद्धचिंधपट्टे गहियाउहप्पहरणे सकोरिंट-मल्लदामेणं छत्तेणं धरिजमाणेणं चउचामर-वालवीतियंगे मंगल-जय-सहकयालोए एवं जहा उववाइए जाव उवागच्छित्ता उदाई