SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं : शतकं 5 : उ० 6 ] [ 147 वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदंति, से तेण?णं तहेव 2 / नेरइया णं भंते ! किं एवंभूयं वेदणं वेदेति अनेवंभूयं वेदणं वेदंति ? गोयमा ! नेरइया णं एवंभूयं वेदणं वेदेति अनेवंभूयपि वेदणं वेदंति 3 / से केणडेणं ? तं चेव उच्चारेयव्वं, गोपमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरझ्या एवंभूयं वेदणं वेदेति, जे णं नेरतिया जहा कडा कम्मा णो तहा वेदणं वेदेति ते णं नेरझ्या अनेवंभूयं वेदणं वेदेति, से तेण?णं, एवं जाव वेमाणिया संसारमंडलं नेयव्वं 4 // सूत्रं 202 // जंबूद्दीवे णं भंते ! भारहे वासे इमीसे श्रोसप्पिणीए कइ कुलगरा होत्था ?, गोयमा ! सत्त, एवं तित्थयरा, तित्थयरमायरो पियरो, पढमा सिस्सिणीयो, चकवट्टीमायरो, इत्थिरयणं, बलदेवा, वासुदेवा, वासुदेवमायरो पियरो, एएसिं पडिसत्त, जहा समवाए परिवाडी तहा णेयव्वा, सेवं भंते ! 2 जाव विहरइ // सूत्रं 203 // पंचमप्सए पंचमुद्दे सयो॥ // इति पञ्चमशतके पञ्चम उद्देशकः // 5-5 // // अथ पंचमशतके आयुनामक-षष्ठोद्देशकः // कहराणं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहिं, तंजहा-पाणे अइवाएत्ता मुसं वइत्ता तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेइ 1 / कहराणं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेंति ?, गोयमा ! तिहिं ठाणेहि-नो पाणे अतिवाइत्ता नो मुसं वइत्ता तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy