________________ [ श्रीमदार्गमसुधार्सिन्धु में द्वितीयो विमागः भगवंताणं अणगाराण य अचासायणाएत्तिकटु योहिं पउंजति 2 ममं श्रोहिणा श्राभोएति 2 हा हा ग्रहो हतोऽहमंसित्तिकटु ताए उकिटाए जाव दिवाए देवगतीए वजस्स वीहिं अणुगच्छमाणे 2 तिरियमसंखेजाणं दीवसमुदाणं मझमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ 2 ममं चउरंगुलमसंपत्तं वज्जं पडिसाहरइ 2 // सूत्रं 145 // अवियाई मे गोयमा ! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंद देवराया वज्जं पडिसाहरित्ता ममं तिक्खुत्तो श्रायाहिणं पयाहिणं करेइ 2 वंदइ नमसइ 2 एवं वयासी-एवं खलु भंते ! अहं तुम्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अचासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए वज्जे निस? 1 / तए णं मे इमेयारूवे अज्झथिए जाव समुप्पजित्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव श्रोहिं पउंजामि देवाणुप्पिए श्रोहिणा श्राभोएमि हा हा ग्रहो हतोमीतिकटु ताए उक्ट्ठिाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि देवाणुप्पियाणं चउरंगुल-मसंपत्तं वज्जं पडिसाहरामि वजपडिसाहरणट्टयाए णं इहमागए इह समोसढे इह संपत्ते इहेव यज उवसंपजित्तो णं विहरामि 2 / तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खमंतु मरहंतु णं देवाणुप्पिया ! णाइभुजो एवं पकरणयाएत्तिकटु ममं वंदइ नमसइ 2 उत्तरपुरच्छिमं दिसीमागं अवकमइ 2 वामेणं पादेणं तिक्खुत्तो भूमि दलेइ 2 चमरं असुरिंदं असुररायं एवं वदासीमुक्कोऽसि णं भो चमरा ! असुरिंदा ! असुरराया ! समणस्स भगवयो महावीरस्स पभावेणं न हि ते दाणिं ममायो भयमत्थीत्तिकटु जामेव दिसि पाउन्भूए तामेव दिसि पडिगए 3 // सूत्रं 146 // भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति 2 एवं वदासि-देवे णं भंते ! - महिड्डीए महज्जुतीए जाव महाणुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अणु