SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भौमत्स्थानाङ्गसूत्रम् / श्रुतस्कंधः 2 अध्ययनं 4 ] [ 315 श्रणंता पगणत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता ॥सू० 234 // तिट्ठावं समत्त ततिय अज्माण समत। इति त्रिस्थानकस्य चतुर्थ उद्देशकः 3-4 // इति तृतीयं त्रिस्थानाध्ययनम् // 3 // // अथ चतुःस्थानकाख्यं चतुर्थमध्ययनम् // चत्तारि अंतकिरियातो पन्नत्तायो तंजहा-तत्थ खलु पढमा इमा अंतकिरिया-अप्पकम्मपञ्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो श्रणगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खये तवस्सी तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति तहपगारे पुरिसज्जाते दीहेणं परितातेणं सिझति बुज्झति मुच्चति परिणिवाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतवकवट्टी, पढमा अंत करिया 1, ग्रहावरा दोचा अंतकिरिया, महाकम्मे पचाजाते यावि भवति, से णं मुडे भवित्ता अगारायो अणगारियं पव्वतिते, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तो भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धेणं परितातेणं सिझति जाव अंतं करेति जहा से गतसूमाले श्रणगारे, दोबा अंतकिरिया 2, ग्रहावरा तना अंतकिरिया, महाकम्मे पचायाते यावि भवति, से णं मुडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोचा, नवरं दीहेणं परितातेणं सिज्झति जाव सम्बदुक्खाणमंतं करेति, जहा से सगांकुमारे राया चाउरंतवकपट्टी, तचा अंतकिरिया 3, श्रहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, से णं मुडे भवित्ता जाव पब्वतिते संजमबहुले जाव तस्स णं णो तहपगारे तवे भवति णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाए णिरुद्धणं परितातेण सिझति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, उत्था अंतकिरिया 4
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy